Bhagwat puran pratham skandh chapter 7 ( भागवत पुराण प्रथम स्कन्ध: सप्तमोऽध्यायःअश्वत्थामाद्वारा द्रौपदीके पुत्रोंका मारा जाना और अर्जुनके द्वारा अश्वत्थामाका मानमर्दन!)
Bhagwat puran pratham skandh chapter 7(भागवत पुराण प्रथम स्कन्ध: सप्तमोऽध्यायः अश्वत्थामाद्वारा द्रौपदीके पुत्रोंका मारा जाना और अर्जुनके द्वारा अश्वत्थामाका मानमर्दन!) अथ सप्तमोऽध्यायः संस्कृत श्लोक: – शौनक उवाच निर्गते नारदे सूत भगवान् बादरायणः । श्रुतवांस्तदभिप्रेतं ततः किमकरोद्विभुः ।।१ सूत उवाच ब्रह्मनद्यां सरस्वत्यामाश्रमः पश्चिमे तटे । शम्याप्रास इति प्रोक्त ऋषीणां सत्रवर्धनः ।।२ तस्मिन् स्व आश्रमे व्यासो बदरीषण्डमण्डिते … Read more