Bhagwat puran pratham skandh chapter 7 ( भागवत पुराण प्रथम स्कन्ध: सप्तमोऽध्यायःअश्वत्थामाद्वारा द्रौपदीके पुत्रोंका मारा जाना और अर्जुनके द्वारा अश्वत्थामाका मानमर्दन!)

 Bhagwat puran pratham skandh chapter 7(भागवत पुराण प्रथम स्कन्ध:  सप्तमोऽध्यायः अश्वत्थामाद्वारा द्रौपदीके पुत्रोंका मारा जाना और अर्जुनके द्वारा अश्वत्थामाका मानमर्दन!) अथ सप्तमोऽध्यायः संस्कृत श्लोक: – शौनक उवाच निर्गते नारदे सूत भगवान् बादरायणः । श्रुतवांस्तदभिप्रेतं ततः किमकरोद्विभुः ।।१ सूत उवाच ब्रह्मनद्यां सरस्वत्यामाश्रमः पश्चिमे तटे । शम्याप्रास इति प्रोक्त ऋषीणां सत्रवर्धनः ।।२ तस्मिन् स्व आश्रमे व्यासो बदरीषण्डमण्डिते … Read more

Bhagwat puran pratham skandh chapter 6 (भागवत पुराण प्रथम स्कन्ध: षष्ठोऽध्यायः नारदजीके पूर्वचरित्रका शेष भाग!)

Bhagwat puran pratham skandh chapter 6 भागवत पुराण प्रथम स्कन्ध:षष्ठोऽध्यायः नारदजीके पूर्वचरित्रका शेष भाग! अथ षष्ठोऽध्यायः नारदजीके पूर्वचरित्रका शेष भाग  संस्कृत श्लोक: – सूत उवाच एवं निशम्य भगवान्देवर्षेर्जन्म कर्म च । भूयः पप्रच्छ तं ब्रह्मन् व्यासः सत्यवतीसुतः ।।१ व्यास उवाच भिक्षुभिर्विप्रवसिते विज्ञानादेष्टभिस्तव । वर्तमानो वयस्याद्ये ततः किमकरोद्भवान् ।।२ स्वायम्भुव कया वृत्त्या वर्तितं ते परं वयः … Read more

Bhagwat puran pratham skandh chapter 5 (भागवत पुराण प्रथम स्कन्ध:पञ्चमोऽध्यायःभगवान्‌के यश-कीर्तनकी महिमा और देवर्षि नारदजीका पूर्वचरित्र!)

Bhagwat puran pratham skandh chapter 5 (भागवत पुराण प्रथम स्कन्ध:भगवान्‌के यश-कीर्तनकी महिमा और देवर्षि नारदजीका पूर्वचरित्र) अथ पञ्चमोऽध्यायःभगवान्‌के यश-कीर्तनकी महिमा और देवर्षि नारदजीका पूर्वचरित्र संस्कृत श्लोक: – सूत उवाच अथ तं सुखमासीन उपासीनं बृहच्छ्रवाः । देवर्षिः प्राह विप्रर्षि वीणापाणिः स्मयन्निव ।।१ नारद उवाच पाराशर्य महाभाग भवतः कच्चिदात्मना । परितुष्यति शारीर आत्मा मानस एव वा ।।२ … Read more

Bhagwat puran pratham skandh chapter 3 (भागवत पुराण प्रथम स्कंध:तृतीयोऽध्यायः भगवान्के अवतारोंका वर्णन)

Bhagwat puran pratham skandh chapter 3 (भागवत पुराण प्रथम स्कंध:तृतीयोऽध्यायः भगवान्के अवतारोंका वर्णन) अथ तृतीयोऽध्यायः भगवान्के अवतारोंका वर्णन   संस्कृत श्लोक: – सूत उवाच जगृहे पौरुषं रूपं भगवान्महदादिभिः । सम्भूतं षोडशकलमादौ लोकसिसृक्षया ।।१ यस्याम्भसि शयानस्य योगनिद्रां वितन्वतः । नाभिहृदाम्बुजादासीद्ब्रह्मा विश्वसृजां पतिः ।।२ यस्यावयवसंस्थानैः कल्पितो लोकविस्तरः । तद्वै भगवतो रूपं विशुद्धं सत्त्वमूर्जितम् ।।३ हिन्दी अनुवाद: – … Read more

Bhagwat puran pratham skandh chapter 1 (भागवत पुराण प्रथमः स्कन्धः प्रथमोऽध्यायः श्रीसूतजीसे शौनकादि ऋषियोंका प्रश्न)

pratham-skandh-chapter-1 Bhagwat puran in hindi

Bhagwat puran pratham khand chapter 3 (भागवत पुराण प्रथम खंड: तृतीयोऽध्यायः भक्तिके कष्टकी निवृत्ति !!)

Bhagwat puran pratham khand chapter 3 भागवत पुराण प्रथम खंड: तृतीयोऽध्यायः भक्तिके कष्टकी निवृत्ति !!! !श्री परमात्मने नमः !! संस्कृत श्लोक: – नारद उवाच  ज्ञानयज्ञं करिष्यामि शुकशास्त्रकथोज्ज्वलम् । भक्तिज्ञानविरागाणां स्थापनार्थं प्रयत्नतः ।।१कुत्र कार्यो मया यज्ञः स्थलं तद्वाच्यतामिह ।महिमा शुकशास्त्रस्य वक्तव्यो वेदपारगैः ।।२कियद्भिर्दिवसैः श्राव्या श्रीमद्भागवती कथा ।को विधिस्तत्र कर्तव्यो ममेदं ब्रुवतामितः ।।३ कुमारा उवाच  शृणु नारद … Read more

Bhagwat puran pratham khand chapter 2(भागवत पुराण प्रथम खंड: द्वितीयोऽध्यायः भक्तिका दुःख दूर करनेके लिये नारदजीका उद्योग!!)

Bhagwat puran pratham khand chapter 2(भागवत पुराण प्रथम खंड: द्वितीयोऽध्यायः भक्तिका दुःख दूर करनेके लिये नारदजीका उद्योग!!) !!श्री प्रमात्मने नमः !! संस्कृत श्लोक: – नारद उवाच वृथा खेदयसे बाले अहो चिन्तातुरा कथम् । श्रीकृष्णचरणाम्भोजं स्मर दुःखं गमिष्यति ।।१ द्रौपदी च परित्राता येन कौरवकश्मलात् । पालिता गोपसुन्दर्यः स कृष्णः क्वापि नो गतः ।।२ त्वं तु भक्तिः … Read more

Bhagwat puran pratham khand chapter 1 (भागवत पुराण प्रथम खंड: प्रथम अध्याय नारदजी का भक्तिसे भेंट!!)

Bhagwat puran pratham khand chapter 1 भागवत पुराण प्रथम खंड: प्रथम अध्याय नारदजी का भक्तिसे भेंट!! ।। ॐ नमो भगवते वासुदेवाय ।। कृष्णं नारायणं वन्दे कृष्णं वन्दे व्रजप्रियम् । कृष्णं द्वैपायनं वन्दे कृष्णं वन्दे पृथासुतम् ।। !!श्रीमद्भागवतमाहात्म्यम्!! संस्कृत श्लोक: – सच्चिदानन्दरूपाय विश्वोत्पत्त्यादिहेतवे !तापत्रयविनाशाय श्रीकृष्णाय वयं नुमः ।।१यं प्रव्रजन्तमनुपेतमपेतकृत्यं द्वैपायनो विरहकातर आजुहाव ।पुत्रेति तन्मयतया तरवोऽभिनेदु- स्तं … Read more

error: Content is protected !!