Bhagwat puran pratham skandh chapter 19(भागवत पुराण प्रथम स्कन्ध: अथैकोनविंशोऽध्यायः परीक्षित्का अनशनव्रत और शुकदेवजीका आगमन!)

Bhagwat puran pratham skandh chapter 19(भागवत पुराण प्रथम स्कन्ध:अथैकोनविंशोऽध्यायःपरीक्षित्का अनशनव्रत और शुकदेवजीका आगमन सूत उवाच संस्कृत श्लोक :- महीपतिस्त्वथ तत्कर्म गर्छ विचिन्तयन्नात्मकृतं सुदुर्मनाः । अहो मया नीचमनार्यवत्कृतं निरागसि ब्रह्मणि गूढतेजसि ।।१ ध्रुवं ततो मे कृतदेवहेलनाद् दुरत्ययं व्यसनं नातिदीर्घात् । तदस्तु कामं त्वघनिष्कृताय मेयथा न कुर्यां पुनरेवमद्धा ।।२ अद्यद्यैव राज्यं बलमृद्धकोशं प्रकोपितब्रह्मकुलानलो मे ।दहत्वभद्रस्य पुनर्न मेऽभूत् … Read more

Bhagwat puran pratham skandh chapter 18(भागवत पुराण प्रथम स्कन्ध: अथाष्टादशोऽध्यायः राजा परीक्षित्‌को शृंगी ऋषिका शाप!

Bhagwat puran pratham skandh chapter 18(भागवत पुराण प्रथम स्कन्ध: अथाष्टादशोऽध्यायः राजा परीक्षित्‌को शृंगी ऋषिका शाप! अथाष्टादशोऽध्यायः सूत उवाच संस्कृत श्लोक :- यो वै द्रौण्यस्त्रविप्लुष्टो न मातुरुदरे मृतः । अनुग्रहाद् भगवतः कृष्णस्याद्भुतकर्मणः ।।१ ब्रह्मकोपोत्थिताद् यस्तु तक्षकात्प्राणविप्लवात् । न सम्मुमोहोरुभयाद् भगवत्यर्पिताशयः ।।२ उत्सृज्य सर्वतः सङ्गं विज्ञाताजितसंस्थितिः । वैयासकेर्जहौ शिष्यो गङ्गायां स्वं कलेवरम् ।।३नोत्तमश्लोकवार्तानां जुषतां तत्कथामृतम् । स्यात्सम्भ्रमोऽन्तकालेऽपि … Read more

Bhagwat puran pratham skandh chapter 17(भागवत पुराण प्रथम स्कन्ध: सप्तदशोऽध्यायः महाराज परीक्षित्द्वारा कलियुगका दमन!

Bhagwat puran pratham skandh chapter 17(भागवत पुराण प्रथम स्कन्ध: सप्तदशोऽध्यायः महाराज परीक्षित्द्वारा कलियुगका दमन! अथ सप्तदशोऽध्यायः सूत उवाच संस्कृत श्लोक :-तत्र गोमिथुनं राजा हन्यमानमनाथवत् । दण्डहस्तं च वृषलं ददृशे नृपलाञ्छनम् ।।१वृषं मृणालधवलं मेहन्तमिव बिभ्यतम् । वेपमानं पदैकेन सीदन्तं शूद्रताडितम् ।।२गां च धर्मदुघां दीनां भृशं शूद्रपदाहताम् । विवत्सां साश्रुवदनां क्षामां यवसमिच्छतीम् ।।३पप्रच्छ रथमारूढः कार्तस्वरपरिच्छदम् । मेघगम्भीरया … Read more

Bhagwat puran pratham skandh chapter 16(भागवत पुराण प्रथम स्कन्ध: परीक्षित्की दिग्विजय तथा धर्म और पृथ्वीका संवाद!

Bhagwat puran pratham skandh chapter 16(भागवत पुराण प्रथम स्कन्ध: परीक्षित्की दिग्विजय तथा धर्म और पृथ्वीका संवाद! अथ षोडशोऽध्यायः परीक्षित्की दिग्विजय तथा धर्म और पृथ्वीका संवाद! संस्कृत श्लोक :- सूत ततः परीक्षिद् द्विजवर्यशिक्षया महीं महाभागवतः शशास ह । यथा हि सूत्यामभिजातकोविदाः समादिशन् विप्र महद्गुणस्तथा ।।१ हिंदी अनुवाद :– सूतजी कहते हैं- शौनकजी! पाण्डवोंके महाप्रयाणके पश्चात् भगवान्के … Read more

Bhagwat puran pratham skandh chapter15(भागवत पुराण प्रथम स्कन्ध:पञ्चदशोऽध्यायः कृष्णविरहव्यथित पाण्डवोंका परीक्षित्‌को राज्य देकर स्वर्ग सिधारना

Bhagwat puran pratham skandh chapter15(भागवत पुराण प्रथम स्कन्ध:पञ्चदशोऽध्यायः कृष्णविरहव्यथित पाण्डवोंका परीक्षित्‌को राज्य देकर स्वर्ग सिधारना अथ पञ्चदशोऽध्यायः सूत उवाच संस्कृत श्लोक :- एवं कृष्णसखः कृष्णो भ्रात्रा राज्ञाऽऽविकल्पितः । नानाश‌ङ्कास्पदं रूपं कृष्णविश्लेषकर्शितः ।।१शोकेन शुष्यद्वदनहृत्सरोजो हतप्रहतप्र विभु विभुः तमेवानुध्यायन्नाशक्नोत्प्रतिभाषितुम् ।।२कृच्छ्रेण संस्तभ्य शुचः पाणिनाऽऽमृज्य नेत्रयोः । परोक्षेण समुन्नद्धप्रणयौत्कण्ठ्यकातरः ।।३ सख्यं मैत्रीं सौहृदं च सारथ्यादिषु संस्मरन् । नृपमग्रजमित्याह बाष्पगद्‌गदया … Read more

Bhagwat puran pratham skandh chapter14( भागवत पुराण प्रथम स्कन्ध:चतुर्दशोऽध्यायः अपशकुन देखकर महाराज युधिष्ठिरका शंका करना और अर्जुनका द्वारकासे लौटना!

Bhagwat puran pratham skandh chapter14( भागवत पुराण प्रथम स्कन्ध:चतुर्दशोऽध्यायः अपशकुन देखकर महाराज युधिष्ठिरका शंका करना और अर्जुनका द्वारकासे लौटना! अथ चतुर्दशोऽध्यायः संस्कृत श्लोक :- सूत उवाच सम्प्रस्थिते द्वारकायां जिष्णौ बन्धुदिदृक्षया । ज्ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम् ।।१ व्यतीताः कतिचिन्मासास्तदा नायात्ततोऽर्जुनः २ । ददर्श घोररूपाणि निमित्तानि कुरूद्वहः ।।२ कालस्य च गतिं रौद्रां विपर्यस्तर्तुधर्मिणः । पापीयसीं … Read more

Bhagwat puran Pratham Skandh Chapter 13,भागवत पुराण प्रथम स्कन्ध:त्रयोदशोऽध्यायः विदुरजीके उपदेशसे धृतराष्ट्र और गान्धारीका वनमें जाना

Bhagwat puran Pratham Skandh Chapter 13, भागवत पुराण प्रथम स्कन्ध:त्रयोदशोऽध्यायः विदुरजीके उपदेशसे धृतराष्ट्र और गान्धारीका वनमें जाना अथ त्रयोदशोऽध्यायः विदुरजीके उपदेशसे धृतराष्ट्र और गान्धारीका वनमें जाना सूत उवाच संस्कृत श्लोक :-  विदुरस्तीर्थयात्रायां मैत्रेयादात्मनो गतिम् । ज्ञात्वागाद्धास्तिनपुरं तयावाप्तविवित्सितः ।।१ यावतः कृतवान् प्रश्नान् क्षत्ता कौषारवाग्रतः । जातैकभक्तिर्गोविन्दे तेभ्यश्चोपरराम ह ।।२ तं बन्धुमागतं दृष्ट्वा धर्मपुत्रः सहानुजः । धृतराष्ट्रो … Read more

Bhagwat puran Pratham Skandh Chapter 12, (भागवत पुराण प्रथम स्कन्ध:द्वादशोऽध्यायः परीक्षित्का जन्म!)

Bhagwat puran Pratham Skandh Chapter 12, (भागवत पुराण प्रथम स्कन्ध:द्वादशोऽध्यायः परीक्षित्का जन्म) संस्कृत श्लोक: – शौनक उवाच अश्वत्थाम्नोपसृष्टेन ब्रह्मशीष्र्णोरुतेजसा । उत्तराया हतो गर्भ ईशेनाजीवितः पुनः ।।१ तस्य जन्म महाबुद्धेः कर्माणि च महात्मनः । निधनं च यथैवासीत्स प्रेत्य गतवान् यथा ।।२ तदिदं श्रोतुमिच्छामो गदितुं यदि मन्यसे । ब्रूहि नः श्रद्दधानानां यस्य ज्ञानमदाच्छुकः ।।३ सूत उवाच अपीपलद्धर्मराजः … Read more

Bhagwat puran Pratham Skandh Chapter 11, भागवत पुराण प्रथम स्कन्ध:द्वारकामें श्रीकृष्णका राजोचित स्वागत

Bhagwat puran Pratham Skandh Chapter 11, भागवत पुराण प्रथम स्कन्ध:द्वारकामें श्रीकृष्णका राजोचित स्वागतअथैकादशोऽध्यायः द्वारकामें श्रीकृष्णका राजोचित स्वागत संस्कृत श्लोक:- सूत उवाच     आनर्तान् स उपव्रज्य स्वृद्धाञ्जनपदान् स्वकान् । नित्यं निरीक्षमाणानां यदपि द्वारकौकसाम् । नैव तृप्यन्ति हि दृशः श्रियो धामाङ्गमच्युतम् ।।२५ हिन्दी अनुवाद: – भगवान् श्रीकृष्णने बन्धु-बान्धवों, नागरिकों और सेवकोंसे उनकी योग्यताके अनुसार अलग-अलग मिलकर … Read more

Bhagwat puran pratham Skandh Chapter 10,प्रथम स्कन्ध:दशमोऽध्यायःश्रीकृष्णका द्वारका-गमन

Bhagwat puran pratham Skandh Chapter 10,प्रथम स्कन्ध: श्री कृष्ण का द्वारका-गमन संस्कृत श्लोक: – शौनक उवाच हत्वा स्वरिक्थस्पृध आततायिनो युधिष्ठिरो धर्मभृतां वरिष्ठः । सहानुजैः प्रत्यवरुद्धभोजनः कथं प्रवृत्तः किमकारषीत्ततः ।।१ सूत उवाच वंशं कुरोर्वंशदवाग्निनिर्हतं संरोहयित्वा भवभावनो हरिः । निवेशयित्वा निजराज्य ईश्वरो युधिष्ठिरं प्रीतमना बभूव ह ।।२ निशम्य भीष्मोक्तमथाच्युतोक्तं प्रवृत्तविज्ञानविधूतविभ्रमः । शशास गामिन्द्र इवाजिताश्रयः परिध्युपान्तामनुजानुवर्तितः ।।३ हिन्दी … Read more

error: Content is protected !!