Bhagwat puran skandh 3 chapter 6(भागवत पुराण तृतीय स्कंध:षष्ठोऽध्यायः विराट् शरीरकी उत्पत्ति)
Bhagwat puran skandh 3 chapter 6(भागवत पुराण तृतीय स्कंध:षष्ठोऽध्यायः विराट् शरीरकी उत्पत्ति) अथ षष्ठोऽध्यायः विराट् शरीरकी उत्पत्ति संस्कृति श्लोक: – ऋषिरुवाच इति तासां स्वशक्तीनां सतीनामसमेत्य सः । प्रसुप्तलोकतन्त्राणां निशाम्य गतिमीश्वरः ।।१ कालसंज्ञां तदा देवीं बिभ्रच्छक्तिमुरुक्रमः । त्रयोविंशतितत्त्वानां गणं युगपदाविशत् ।।२ सोऽनुप्रविष्टो भगवांश्चेष्टारूपेण तं गणम् । भिन्नं संयोजयामास सुप्तं कर्म प्रबोधयन् ।।३ प्रबुद्धकर्मा दैवेन त्रयोविंशतिको गणः … Read more