Bhagwat puran skandh 3 chapter 6(भागवत पुराण तृतीय स्कंध:षष्ठोऽध्यायः विराट् शरीरकी उत्पत्ति)

Bhagwat puran skandh 3 chapter 6(भागवत पुराण तृतीय स्कंध:षष्ठोऽध्यायः विराट् शरीरकी उत्पत्ति) अथ षष्ठोऽध्यायः विराट् शरीरकी उत्पत्ति संस्कृति श्लोक: – ऋषिरुवाच इति तासां स्वशक्तीनां सतीनामसमेत्य सः । प्रसुप्तलोकतन्त्राणां निशाम्य गतिमीश्वरः ।।१ कालसंज्ञां तदा देवीं बिभ्रच्छक्तिमुरुक्रमः । त्रयोविंशतितत्त्वानां गणं युगपदाविशत् ।।२ सोऽनुप्रविष्टो भगवांश्चेष्टारूपेण तं गणम् । भिन्नं संयोजयामास सुप्तं कर्म प्रबोधयन् ।।३ प्रबुद्धकर्मा दैवेन त्रयोविंशतिको गणः … Read more

Bhagwat puran skandh 3 chapter 4(भागवत पुराण तृतीय स्कंध:चतुर्थोऽध्यायः उद्धवजीसे विदा होकर विदुरजीका मैत्रेय ऋषिके पास जाना

Bhagwat puran skandh 3 chapter 4(भागवत पुराण तृतीय स्कंध:चतुर्थोऽध्यायः उद्धवजीसे विदा होकर विदुरजीका मैत्रेय ऋषिके पास जाना अथ चतुर्थोऽध्यायः उद्धवजीसे विदा होकर विदुरजीका मैत्रेय ऋषिके पास जाना संस्कृत श्लोक: – उद्धव उवाच अथ ते तदनुज्ञाता भुक्त्वा पीत्वा च वारुणीम् । तया विभ्रंशितज्ञाना दुरुक्तैर्मर्म पस्पृशुः ।।१ तेषां मैरेयदोषेण विषमीकृतचेतसाम् । निम्लोचति खावासीद्वेणूनामिव मर्दनम् ।।२ भगवान् स्वात्ममायाया … Read more

Bhagwat puran skandh 3 chapter 1( भागवत पुराण तृतीय स्कंध:प्रथमोऽध्यायः उद्धव और विदुरकी भेंट)

Bhagwat puran third skandh chapter 1( भागवत पुराण तृतीय स्कंध:प्रथमोऽध्यायः उद्धव और विदुरकी भेंट) ।। ॐ तत्सत् ।। ।। श्रीगणेशायः नमः ।। श्रीमद्भागवतमहापुराणम् तृतीय स्कन्धः अथ प्रथमोऽध्यायः उद्धव और विदुरकी भेंट संस्कृत श्लोक :- श्रीशुक उवाच एवमेतत्पुरा पृष्टो मैत्रेयो भगवान् किल । क्षत्त्रा वनं प्रविष्टेन त्यक्त्वा स्वगृहमृद्धिमत् ।।१ यद्वा अयं मन्त्रकृद्धो भगवानखिलेश्वरः । पौरवेन्द्रगृहं हित्वा … Read more

Bhagwat puran skandh 2 chapter10( भागवत पुराण द्वितीय स्कन्ध:दशमोऽध्यायः भागवतके दस लक्षण)

Bhagwat puran  skandh 2 chapter10( भागवत पुराण द्वितीय स्कन्ध:दशमोऽध्यायः भागवतके दस लक्षण) अथ दशमोऽध्यायः भागवतके दस लक्षण संस्कृत श्लोक: – श्रीशुक उवाच अत्र सर्गो विसर्गश्च स्थानं पोषणमूतयः । मन्वन्तरेशानुकथा निरोधो मुक्तिराश्रयः ।।१दशमस्य विशुद्ध्यर्थं नवानामिह लक्षणम् । वर्णयन्ति महात्मानः श्रुतेनार्थेन चाञ्जसा ।।२ भूतमात्रेन्द्रियधियां जन्म सर्ग उदाहृतः । ब्रह्मणो गुणवैषम्याद् विसर्गः पौरुषः स्मृतः ।।३स्थितिर्वैकुण्ठविजयः पोषणं तदनुग्रहः । … Read more

Bhagwat puran skandh 2 chapter8( भागवत पुराण द्वितीय स्कन्ध:अथाष्टमोऽध्यायः राजा परीक्षित्के विविध प्रश्न)

 Bhagwat puran skandh 2 chapter8( भागवत पुराण द्वितीय स्कन्ध:अथाष्टमोऽध्यायः राजा परीक्षित्के विविध प्रश्न) अथाष्टमोऽध्यायः राजा परीक्षित्के विविध प्रश्न राजोवाच संस्कृत श्लोक: – ब्रह्मणा चोदितो ब्रह्मन् गुणाख्यानेऽगुणस्य च । यस्मै यस्मै यथा प्राह नारदो देवदर्शनः ।।१एतद् वेदितुमिच्छामि तत्त्वं वेदविदां वर । हरेरद्भुतवीर्यस्य कथा लोकसुमङ्गलाः ३ ।।२कथयस्व महाभाग यथाहमखिलात्मनि । कृष्णे निवेश्य निःसङ्गं मनस्त्यक्ष्ये कलेवरम् ।।३ हिन्दी … Read more

Bhagwat puran skandh 2 chapter7( भागवत पुराण द्वितीय स्कन्ध:सप्तमोऽध्यायः भगवान्के लीलावतारोंकी कथा)

Bhagwat puran  skandh 2 chapter7( भागवत पुराण द्वितीय स्कन्ध:सप्तमोऽध्यायः भगवान्के लीलावतारोंकी कथा) अथ सप्तमोऽध्यायः भगवान्के लीलावतारोंकी कथा ब्रह्मोवाच संस्कृत श्लोक: – यत्रोद्यतः क्षितितलोद्धरणाय बिभ्रत् क्रौडीं तनुं सकलयज्ञमयीमनन्तः । अन्तर्महार्णव उपागतमादिदैत्यं तं दंष्ट्रयाद्रिमिव वज्रधरो ददार ।।१ हिन्दी अनुवाद: – ब्रह्माजी कहते हैं- अनन्तभगवान्ने प्रलयके जलमें डूबी हुई पृथ्वीका उद्धार करनेके लिये समस्त यज्ञमय वराहशरीर ग्रहण किया … Read more

Bhagwat puran skandh 2 chapter 5(भागवत पुराण द्वितीय स्कन्ध:पञ्चमोऽध्यायःसृष्टि-वर्णन)

Bhagwat puran skandh 2 chapter 5(भागवत पुराण द्वितीय स्कन्ध:पञ्चमोऽध्यायःसृष्टि-वर्णन) अथ पञ्चमोऽध्यायः सृष्टि-वर्णन नारद उवाच संस्कृत श्लोक :- देवदेव नमस्तेऽस्तु भूतभावन पूर्वज । तद् विजानीहि यज्ज्ञानमात्मतत्त्वनिदर्शनम् ।।१यद्रूपं यदधिष्ठानं यतः सृष्टमिदं प्रभो । यत्संस्थं यत्परं यच्च तत्तत्त्वं वद तत्त्वतः ।।२सर्वं ह्येतद् भवान् वेद भूतभव्यभवत्प्रभुः । करामलकवद् विश्वं विज्ञानावसितं तव ।।३यद्विज्ञानो यदाधारो यत्परस्त्वं यदात्मकः । एकः सृजसि भूतानि … Read more

Bhagwat puran skandh 2 chapter 4(भागवत पुराण द्वितीय स्कन्ध:चतुर्थोऽध्यायः राजाका सृष्टिविषयक प्रश्न और शुकदेवजीका कथारम्भ)

Bhagwat puran skandh 2 chapter 4(भागवत पुराण द्वितीय स्कन्ध:चतुर्थोऽध्यायः राजाका सृष्टिविषयक प्रश्न और शुकदेवजीका कथारम्भ) अथ चतुर्थोऽध्यायः राजाका सृष्टिविषयक प्रश्न और शुकदेवजीका कथारम्भ! सूत उवाच संस्कृत श्लोक: – वैयासकेरिति वचस्तत्त्वनिश्चयमात्मनः । उपधार्य मतिं कृष्णे औत्तरेयः सतीं व्यधात् ।।१आत्मजायासुतागारपशुद्रविणबन्धुषु । राज्ये चाविकले नित्यं विरूढां ममतां जहौ ।।२पप्रच्छ चेममेवार्थं यन्मां पृच्छथ सत्तमाः । कृष्णानुभावश्रवणे श्रद्दधानो महामनाः ।।३संस्थां … Read more

Bhagwat puran skandh 2 chapter 3( भागवत पुराण द्वितीय स्कन्ध: तृतीयोऽध्यायः कामनाओंके अनुसार विभिन्न देवताओंकी उपासना तथा भगवद्भक्तिके प्राधान्यका निरूपण!

Bhagwat puran skandh 2 chapter 3( भागवत पुराण द्वितीय स्कन्ध: तृतीयोऽध्यायः कामनाओंके अनुसार विभिन्न देवताओंकी उपासना तथा भगवद्भक्तिके प्राधान्यका निरूपण! अथ तृतीयोऽध्यायः कामनाओंके अनुसार विभिन्न देवताओंकी उपासना तथा भगवद्भक्तिके प्राधान्यका निरूपण श्रीशुक उवाच संस्कृत श्लोक: – एवमेतन्निगदितं पृष्टवान् यद्भवान् मम । नृणां यन्म्रियमाणानां मनुष्येषु मनीषिणाम् ।।१ब्रह्मवर्चसकामस्तु यजेत ब्रह्मणस्पतिम् । इन्द्रमिन्द्रियकामस्तु प्रजाकामः प्रजापतीन् ।।२देवीं मायां तु … Read more

Bhagwat puran skandh 2 chapter 2(भागवत पुराण द्वितीय स्कन्ध:भगवान्‌के स्थूल और सूक्ष्मरूपोंकी धारणा तथा क्रममुक्ति और सद्योमुक्तिका वर्णन!

Bhagwat puran skandh 2 chapter 2(भागवत पुराण द्वितीय स्कन्ध:भगवान्‌के स्थूल और सूक्ष्मरूपोंकी धारणा तथा क्रममुक्ति और सद्योमुक्तिका वर्णन! अथ द्वितीयोऽध्यायः भगवान्‌के स्थूल और सूक्ष्मरूपोंकी धारणा तथा क्रममुक्ति और सद्योमुक्तिका वर्णन श्रीशुक उवाच संस्कृत श्लोक: – एवं पुरा धारणयाऽऽत्मयोनि- र्नष्टां स्मृतिं प्रत्यवरुध्य तुष्टात् । तथा ससर्जेदममोघदृष्टि- र्यथाप्ययात् प्राग् व्यवसायबुद्धिः ।।१शाब्दस्य हि ब्रह्मण एष पन्था यन्नामभिर्ध्यायति धीरपार्थेः … Read more

error: Content is protected !!