Bhagwat puran skandh 3 chapter 19( भागवत पुराण तृतीय स्कंध :अथैकोनविंशोऽध्यायः हिरण्याक्षवध
Bhagwat puran third skandh chapter 19( भागवत पुराण तृतीय स्कंध :अथैकोनविंशोऽध्यायः हिरण्याक्षवध अथैकोनविंशोऽध्यायः हिरण्याक्षवध मैत्रेय उवाच संस्कृत श्लोक :- अवधार्य विरिञ्चस्य निर्व्यलीकामृतं वचः । प्रहस्य प्रेमगर्भेण तदपाङ्गेन सोऽग्रहीत् ।।१ ततः सपत्नं मुखतश्चरन्तमकुतोभयम् । जघानोत्पत्य गदया हनावसुरमक्षजः ।।२ सा हता तेन गदया विहता भगवत्करात् । विघूर्णितापतद्रेजे तदद्भुतमिवाभवत् ।।३ स तदा लब्धतीर्थोऽपि न बबाधे निरायुधम् । मानयन् … Read more