Bhagwat puran skandh 3 chapter 19( भागवत पुराण तृतीय स्कंध :अथैकोनविंशोऽध्यायः हिरण्याक्षवध

Bhagwat puran third skandh chapter 19( भागवत पुराण तृतीय स्कंध :अथैकोनविंशोऽध्यायः हिरण्याक्षवध अथैकोनविंशोऽध्यायः हिरण्याक्षवध मैत्रेय उवाच संस्कृत श्लोक :- अवधार्य विरिञ्चस्य निर्व्यलीकामृतं वचः । प्रहस्य प्रेमगर्भेण तदपाङ्गेन सोऽग्रहीत् ।।१ ततः सपत्नं मुखतश्चरन्तमकुतोभयम् । जघानोत्पत्य गदया हनावसुरमक्षजः ।।२ सा हता तेन गदया विहता भगवत्करात् । विघूर्णितापतद्रेजे तदद्भुतमिवाभवत् ।।३ स तदा लब्धतीर्थोऽपि न बबाधे निरायुधम् । मानयन् … Read more

Bhagwat puran skandh 3 chapter 18( भागवत पुराण तृतीय स्कंध :अथाष्टादशोऽध्यायः हिरण्याक्षके साथ वराहभगवान्‌का युद्ध

Bhagwat puran skandh 3 chapter 18( भागवत पुराण तृतीय स्कंध :अथाष्टादशोऽध्यायः हिरण्याक्षके साथ वराहभगवान्‌का युद्ध अथाष्टादशोऽध्यायः हिरण्याक्षके साथ वराहभगवान्‌का युद्ध मैत्रेय उवाच संस्कृत श्लोक :-   तदेवमाकर्ण्य जलेशभाषितं महामनास्तद्विगणय्य दुर्मदः । हरेर्विदित्वा गतिमङ्ग नारदाद् रसातलं निर्विविशे त्वरान्वितः ।।१ददर्श तत्राभिजितं धराधरं प्रोन्नीयमानावनिमग्रदंष्ट्रया ।मुष्णन्तमक्ष्णा स्वरुचोऽरुणश्रिया जहास चाहो वनगोचरो मृगः ।।२आहैनमेह्यज्ञ महीं विमुञ्च नोरसौकसां विश्वसृजेयमर्पिता । न स्वस्ति … Read more

Bhagwat puran skandh 3 chapter 17( भागवत पुराण तृतीय स्कंध:सप्तदशोऽध्यायः हिरण्यकशिपु और हिरण्याक्षका जन्म तथा हिरण्याक्षकी दिग्विजय)

Bhagwat puran skandh 3 chapter 17( भागवत पुराण तृतीय स्कंध:सप्तदशोऽध्यायः हिरण्यकशिपु और हिरण्याक्षका जन्म तथा हिरण्याक्षकी दिग्विजय) अथ सप्तदशोऽध्यायः हिरण्यकशिपु और हिरण्याक्षका जन्म तथा हिरण्याक्षकी दिग्विजय मैत्रेय उवाच संस्कृत श्लोक :- निशम्यात्मभुवा गीतं कारणं शङ्कयोज्झिताः । ततः सर्वे न्यवर्तन्त त्रिदिवाय दिवौकसः ।।१दितिस्तु भर्तुरादेशादपत्यपरिश‌ङ्ङ्किनी । पूर्णे वर्षशते साध्वी पुत्रौ प्रसुषुवे यमौ ।।२उत्पाता बहवस्तत्र निपेतुर्जायमानयोः । दिवि … Read more

Bhagwat puran skandh 3 chapter 16(भागवत पुराण तृतीय स्कंध:षोडशोऽध्यायः जय-विजयका वैकुण्ठसे पतन)

Bhagwat puran skandh 3 chapter 16(भागवत पुराण तृतीय स्कंध:षोडशोऽध्यायः जय-विजयका वैकुण्ठसे पतन) अथ षोडशोऽध्यायः जय-विजयका वैकुण्ठसे पतन ब्रह्मोवाच संस्कृत श्लोक :- इति तद् गृणतां तेषां मुनीनां योगधर्मिणाम् । प्रतिनन्द्य जगादेदं विकुण्ठनिलयो विभुः ।।१ श्रीभगवानुवाच एतौ तौ पार्षदौ मह्यं जयो विजय एव च । कदर्थीकृत्य मां यद्वो बह्वक्रातामतिक्रमम् ।।२ यस्त्वेतयोधृतो दण्डो भवद्भिर्मामनुव्रतैः । स एवानुमतोऽस्माभिर्मुनयो देवहेलनात् … Read more

Bhagwat puran skandh 3 chapter 15( भागवत पुराण तृतीय स्कंध:पञ्चदशोऽध्यायः जय-विजयको सनकादिका शाप)

Bhagwat puran skandh 3 chapter 15( भागवत पुराण तृतीय स्कंध:पञ्चदशोऽध्यायः जय-विजयको सनकादिका शाप) अथ पञ्चदशोऽध्यायः जय-विजयको सनकादिका शाप संस्कृत श्लोक:- मैत्रेय उवाच प्राजापत्यं तु तत्तेजः परतेजोहनं दितिः । दधार वर्षाणि शतं शङ्कमाना सुरार्दनात् ।।१लोके तेन हतालोके लोकपाला हतौजसः । न्यवेदयन् विश्वसृजे ध्वान्तव्यतिकरं दिशाम् ।।२ देवा ऊचुः तम एतद्विभो वेत्थ संविग्ना यद्वयं भृशम् । न ह्यव्यक्तं … Read more

Bhagwat puran skandh 3 chapter 14(भागवत पुराण तृतीय स्कंध: चतुर्दशोऽध्यायः दितिका गर्भधारण)

Bhagwat puran skandh 3 chapter 14(भागवत पुराण तृतीय स्कंध: चतुर्दशोऽध्यायः दितिका गर्भधारण) अथ चतुर्दशोऽध्यायः दितिका गर्भधारण संस्कृत श्लोक :- श्रीशुक उवाच निशम्य कौषारविणोपवर्णितां हरेः कथां कारणसूकरात्मनः । पुनः स पप्रच्छ तमुद्यताञ्जलि- र्न चातितृप्तो विदुरो धृतव्रतः ।।१ हिंदी अनुवाद :- श्रीशुकदेवजी कहते हैं- राजन् ! प्रयोजनवश सूकर बने श्रीहरिकी कथाको मैत्रेयजीके मुखसे सुनकर भी भक्तिव्रतधारी विदुरजीकी … Read more

Bhagwat puran skandh 3 chapter 13(भागवत पुराण तृतीय स्कंध:त्रयोदशोऽध्यायः वाराह-अवतारकी कथा)

Bhagwat puran skandh 3 chapter 13(भागवत पुराण तृतीय स्कंध:त्रयोदशोऽध्यायः वाराह-अवतारकी कथा) अथ त्रयोदशोऽध्यायः वाराह-अवतारकी कथा श्रीशुक उवाच संस्कृत श्लोक :- निशम्य वाचं वदतो मुनेः पुण्यतमां नृप । भूयः पप्रच्छ कौरव्यो वासुदेवकथादृतः ।।१ विदुर उवाच स वै स्वायम्भुवः सम्राट् प्रियः पुत्रः स्वयम्भुवः । प्रतिलभ्य प्रियां पत्नीं किं चकार ततो मुने ।।२ चरितं तस्य राजर्षेरादिराजस्य सत्तम । … Read more

Bhagwat puran skandh 3 chapter 12(भागवत पुराण तृतीय स्कंध:द्वादशोऽध्यायः सृष्टिका विस्तार)

Bhagwat puran skandh 3 chapter 12(भागवत पुराण तृतीय स्कंध:द्वादशोऽध्यायः सृष्टिका विस्तार) अथ द्वादशोऽध्यायः सृष्टिका विस्तार संस्कृत श्लोक: – मैत्रेय उवाच इति ते वर्णितः क्षत्तः कालाख्यः परमात्मनः । महिमा वेदगर्भोऽथ यथास्राक्षीन्निबोध मे ।।१ ससर्जाग्रेऽन्धतामिस्रमथ तामिस्रमादिकृत् । महामोहं च मोहं च तमश्चाज्ञानवृत्तयः ।।२ हिंदी अनुवाद :- श्रीमैत्रेयजीने कहा-विदुरजी ! यहाँतक मैंने आपको भगवान्की कालरूप महिमा सुनायी। अब … Read more

Bhagwat puran skandh 3 chapter 11(भागवत पुराण तृतीय स्कंध:अथैकादशोऽध्यायः मन्वन्तरादि कालविभागका वर्णन)

Bhagwat puran skandh 3 chapter 11(भागवत पुराण तृतीय स्कंध:अथैकादशोऽध्यायः मन्वन्तरादि कालविभागका वर्णन) अथैकादशोऽध्यायः मन्वन्तरादि कालविभागका वर्णन संस्कृत श्लोक :- मैत्रेय उवाच चरमः सद्विशेषाणामनेकोऽसंयुतः सदा । परमाणुः स विज्ञेयो नृणामैक्यभ्रमो यतः ।।१ हिंदी अनुवाद :- श्रीमैत्रेयजी कहते हैं- विदुरजी ! पृथ्वी आदि कार्यवर्गका जो सूक्ष्मतम अंश है- जिसका और विभाग नहीं हो सकता तथा जो कार्यरूपको … Read more

Bhagwat puran skandh 3 chapter 7(भागवत पुराण तृतीय स्कंध:सप्तमोऽध्यायः विदुरजीके प्रश्न)

Bhagwat puran  skandh 3 chapter 7(भागवत पुराण तृतीय स्कंध:सप्तमोऽध्यायः विदुरजीके प्रश्न) अथ सप्तमोऽध्यायः विदुरजीके प्रश्न संस्कृत श्लोक: – श्रीशुक उवाच एवं ब्रुवाणं मैत्रेयं द्वैपायनसुतो बुधः । प्रीणयन्निव भारत्या विदुरः प्रत्यभाषत ।।१ विदुर उवाच ब्रह्मन् कथं भगवतश्चिन्मात्रस्याविकारिणः । लीलया चापि युज्येरन्निर्गुणस्य गुणाः क्रियाः ।।२ क्रीडायामुद्यमोऽर्भस्य कामश्चिक्रीडिषान्यतः । स्वतस्तृप्तस्य च कथं निवृत्तस्य सदान्यतः ।।३ अस्राक्षीद्भगवान् विश्वं गुणमय्याऽऽत्ममायया … Read more

error: Content is protected !!