Bhagwat puran skandh 5 chapter 5( भागवत पुराण पञ्चमः स्कन्धःपञ्चमोऽध्यायः ऋषभजीका अपने पुत्रोंको उपदेश देना और स्वयं अवधूतवृत्ति ग्रहण करना)

Bhagwat puran skandh 5 chapter 5( भागवत पुराण पञ्चमः स्कन्धःपञ्चमोऽध्यायः ऋषभजीका अपने पुत्रोंको उपदेश देना और स्वयं अवधूतवृत्ति ग्रहण करना) संस्कृत श्लोक: –   ऋषभ उवाच नायं देहो देहभाजां नृलोके कष्टान् कामानर्हते विड्भुजां ये । तपो दिव्यं पुत्रका येन सत्त्वं शुद्ध्येद्यस्माद् ब्रह्मसौख्यं त्वनन्तम् ।।१ महत्सेवां द्वारमाहुर्विमुक्ते- स्तमोद्वारं योषितां सङ्गिसङ्गम् । महान्तस्ते समचित्ताः प्रशान्ता विमन्यवः सुहृदः … Read more

Bhagwat puran skandh 5 chapter 4(भागवत पुराण पञ्चमः स्कन्धःचतुर्थोऽध्यायः ऋषभदेवजीका राज्यशासन)

 Bhagwat puran skandh 5 chapter 4(भागवत पुराण पञ्चमः  चतुर्थोऽध्यायः ऋषभदेवजीका राज्यशासन) संस्कृत श्लोक: –   श्रीशुक उवाच अथ ह तमुत्पत्त्यैवाभिव्यज्यमान-भगवल्लक्षणं साम्योपशमवैराग्यैश्वर्यमहा- विभूतिभिरनुदिनमेधमानानुभावं प्रकृतयः प्रजा ब्राह्मणा देवताश्चावनितलसमवनायातितरां जगृधुः ।।१।। तस्य ह वा इत्थं वर्मणा वरीयसा बृहच्छ्लोकेन चौजसा बलेन श्रिया यशसा वीर्य-शौर्याभ्यां च पिता ऋषभ इतीदं नाम चकार ।। २ ।। तस्य हीन्द्रः स्पर्धमानो भगवान् वर्षे न … Read more

Bhagwat puran skandh 5 chapter 3( भागवत पुराण पञ्चमः स्कन्धःतृतीयोऽध्यायः राजा नाभिका चरित्र)

Bhagwat puran skandh 5 chapter 3( भागवत पुराण पञ्चमः स्कन्धःतृतीयोऽध्यायः राजा नाभिका चरित्र) संस्कृत श्लोक: –   श्रीशुक उवाच नाभिरपत्यकामोऽप्रजया मेरुदेव्या भगवन्तं यज्ञपुरुषमवहितात्मायजत ।।१।। हिन्दी अनुवाद: –   श्रीशुकदेवजी कहते हैं- राजन् ! आग्नीध्रके पुत्र नाभिके कोई सन्तान न थी, इसलिये उन्होंने अपनी भार्या मेरुदेवीके सहित पुत्रकी कामनासे एकाग्रतापूर्वक भगवान् यज्ञपुरुषका यजन किया ।।१।। संस्कृत … Read more

Bhagwat puran skandh 5 chapter 1( भागवत पुराण पञ्चमः स्कन्धः प्रथमोऽध्यायः प्रियव्रत-चरित्र)

 Bhagwat puran skandh 5 chapter 1(भागवत पुराण  पञ्चमः स्कन्धःप्रियव्रत-चरित्र) !ॐ नमो भगवते वासुदेवाय! !श्रीमद्भागवतमहापुराणम्! संस्कृत श्लोक: –   राजोवाच प्रियव्रतो भागवत आत्मारामः कथं मुने । गृहेऽरमत यन्मूलः कर्मबन्धः पराभवः ।।१न नूनं मुक्तसङ्गानां तादृशानां द्विजर्षभ । गृहेष्वभिनिवेशोऽयं पुंसां भवितुमर्हति ।।२महतां खलु विप्रर्षे उत्तमश्लोकपादयोः । छायानिर्वृतचित्तानां न कुटुम्बे स्पृहामतिः ।।३संशयोऽयं महान् ब्रह्मन्दारागारसुतादिषु । सक्तस्य यत्सिद्धिरभूत्कृष्णे च मतिरच्युता … Read more

Bhagwat puran skandh 4 chapter 31( भागवत पुराण चतुर्थ स्कन्ध: अथैकत्रिंशोऽध्यायः प्रचेताओंको श्रीनारदजीका उपदेश और उनका परमपद-लाभ)

Bhagwat puran skandh 4 chapter 31( भागवत पुराण चतुर्थ स्कन्ध: अथैकत्रिंशोऽध्यायः प्रचेताओंको श्रीनारदजीका उपदेश और उनका परमपद-लाभ) संस्कृत श्लोक: –   मैत्रेय उवाच तत उत्पन्नविज्ञाना आश्वधोक्षजभाषितम् । स्मरन्त आत्मजे भार्यां विसृज्य प्राव्रजन् गृहात् ।।१दीक्षिता ब्रह्मसत्रेण सर्वभूतात्ममेधसा । प्रतीच्यां दिशि वेलायां सिद्धोऽभूद्यत्र जाजलिः ।।२ तान्निर्जितप्राणमनोवचोदृशो जितासनान् शान्तसमानविग्रहान् ।परेऽमले ब्रह्मणि योजितात्मनः सुरासुरेड्यो ददृशे स्म नारदः ।।३तमागतं त … Read more

Bhagwat puran skandh 4 chapter 30( भागवत पुराण चतुर्थ स्कन्ध: त्रिंशोऽध्यायः प्रचेताओंको श्रीविष्णुभगवान्‌का वरदान)

Bhagwat puran skandh 4 chapter 30( भागवत पुराण चतुर्थ स्कन्ध: त्रिंशोऽध्यायः प्रचेताओंको श्रीविष्णुभगवान्‌का वरदान) अथ त्रिंशोऽध्यायः प्रचेताओंको श्रीविष्णुभगवान्‌का वरदान संस्कृत श्लोक: –   विदुर उवाच ये त्वयाभिहिता ब्रह्मन् सुताः प्राचीनबर्हिषः । ते रुद्रगीतेन हरिं सिद्धिमापुः प्रतोष्य काम् ।।१ किं बार्हस्पत्येह परत्र वाथ कैवल्यनाथप्रियपार्श्ववर्तिनः । आसाद्य देवं गिरिशं यदृच्छया प्रापुः परं नूनमथ प्रचेतसः ।।२ मैत्रेय उवाच … Read more

Bhagwat puran skandh 4 chapter 29(भागवत पुराण चतुर्थः स्कन्धःअथैकोनत्रिंशोऽध्यायः पुरंजनोपाख्यानका तात्पर्य)

Bhagwat puran skandh 4 chapter 29(भागवत पुराण चतुर्थःस्कन्धःअथैकोनत्रिंशोऽध्यायः पुरंजनोपाख्यानका तात्पर्य) अथैकोनत्रिंशोऽध्यायः पुरंजनोपाख्यानका तात्पर्य संस्कृत श्लोक :- प्राचीनबर्हिरुवाच भगवंस्ते वचोऽस्माभिर्न सम्यगवगम्यते । कवयस्तद्विजानन्ति न वयं कर्ममोहिताः ।।१ नारद उवाच पुरुषं पुरंजनं विद्याद्यद् व्यनक्त्यात्मनः पुरम् । एकद्वित्रिचतुष्पादं बहुपादमपादकम् ।।२योऽविज्ञाताहृतस्तस्य पुरुषस्य सखेश्वरः । यन्न विज्ञायते पुम्भिर्नामभिर्वा क्रियागुणैः ।।३यदा जिघृक्षन् पुरुषः कात्स्न्र्येन प्रकृतेर्गुणान् । नवद्वारं द्विहस्ताद्धिं तत्रामनुत साध्विति ।।४बुद्धिं … Read more

Bhagwat puran skandh 4 chapter 28(भागवत पुराण चतुर्थः स्कन्धःअथाष्टाविंशोऽध्यायः पुरंजनको स्त्रीयोनिकी प्राप्ति और अविज्ञातके उपदेशसे उसका मुक्त होना)

Bhagwat puran skandh 4 chapter 28(भागवत पुराण चतुर्थःस्कन्धःअथाष्टाविंशोऽध्यायः पुरंजनको स्त्रीयोनिकी प्राप्ति और अविज्ञातके उपदेशसे उसका मुक्त होना) अथाष्टाविंशोऽध्यायः पुरंजनको स्त्रीयोनिकी प्राप्ति और अविज्ञातके उपदेशसे उसका मुक्त होना संस्कृत श्लोक :- नारद उवाच सैनिका भयनाम्नो ये बर्हिष्मन् दिष्टकारिणः । प्रज्वारकालकन्याभ्यां विचेरुरवनीमिमाम् ।।१त एकदा तु रभसा पुरंजनपुरीं नृप । रुरुधुर्भीमभोगाढ्यां जरत्पन्नगपालिताम् ।।२कालकन्यापि बुभुजे पुरंजनपुरं बलात् । ययाभिभूतः … Read more

Bhagwat puran skandh 4 chapter 26(भागवत पुराण चतुर्थः स्कन्धःषड्विंशोऽध्यायः राजा पुरंजनका शिकार खेलने वनमें जाना और रानीका कुपित होना)

Bhagwat puran  skandh 4 chapter 26(भागवत पुराण चतुर्थः स्कन्धःषड्विंशोऽध्यायः राजा पुरंजनका शिकार खेलने वनमें जाना और रानीका कुपित होना) अथ षड्विंशोऽध्यायः राजा पुरंजनका शिकार खेलने वनमें जाना और रानीका कुपित होना संस्कृत श्लोक :- नारद उवाच स एकदा महेष्वासो रथं पञ्चाश्वमाशुगम् । द्वीषं द्विचक्रमेकाक्षं त्रिवेणुं पञ्चबन्धुरम् ।।१एकरश्म्येकदमनमेकनीडं द्विकूबरम् । पञ्चप्रहरणं सप्तवरूथं पञ्चविक्रमम् ।।२हैमोपस्करमारुह्य स्वर्णवर्माक्षयेषुधिः । … Read more

Bhagwat puran skandh 4 chapter 24(भागवत पुराण चतुर्थः स्कन्धःचतुर्विंशोऽध्यायः पृथुकी वंशपरम्परा और प्रचेताओंको भगवान् रुद्रका उपदेश)

Bhagwat puran skandh 4 chapter 24(भागवत पुराण चतुर्थः स्कन्धःचतुर्विंशोऽध्यायः पृथुकी वंशपरम्परा और प्रचेताओंको भगवान् रुद्रका उपदेश) अथ चतुर्विंशोऽध्यायः पृथुकी वंशपरम्परा और प्रचेताओंको भगवान् रुद्रका उपदेश संस्कृत श्लोक :- मैत्रेय उवाच विजिताश्वोऽधिराजाऽऽसीत्पृथुपुत्रः पृथुश्रवाः । यवीयोभ्योऽददात्काष्ठा भ्रातृभ्यो भ्रातृवत्सलः ।।१हर्यक्षायादिशत्प्राचीं धूम्रकेशाय दक्षिणाम् । प्रतीचीं वृकसंज्ञाय तुर्यां द्रविणसे विभुः ।।२अन्तर्धानगतिं शक्राल्लब्ध्वान्तर्धानसंज्ञितः । अपत्यत्रयमाधत्त शिखण्डिन्यां सुसम्मतम् ।।३पावकः पवमानश्च शुचिरित्यग्नयः पुरा … Read more

error: Content is protected !!