Bhagwat puran skandh 3 chapter 20( भागवत पुराण तृतीय स्कंध: विंशोऽध्यायः ब्रह्माजीकी रची हुई अनेक प्रकारकी सृष्टिका वर्णन)
Bhagwat puran skandh 3 chapter 20( भागवत पुराण तृतीय स्कंध: विंशोऽध्यायः ब्रह्माजीकी रची हुई अनेक प्रकारकी सृष्टिका वर्णन) अथ विंशोऽध्यायः ब्रह्माजीकी रची हुई अनेक प्रकारकी सृष्टिका वर्णन शौनक उवाच संस्कृत श्लोक :- महीं प्रतिष्ठामध्यस्य सौते स्वायम्भुवो मनुः । कान्यन्वतिष्ठद् द्वाराणि मार्गायावरजन्मनाम् ।।१ क्षत्ता महाभागवतः कृष्णस्यैकान्तिकः सुहृत् । यस्तत्याजाग्रजं कृष्णे सापत्यमघवानिति ।।२ द्वैपायनादनवरो महित्वे तस्य देहजः … Read more