Bhagwat puran skandh 4 chapter 29(भागवत पुराण चतुर्थः स्कन्धःअथैकोनत्रिंशोऽध्यायः पुरंजनोपाख्यानका तात्पर्य)
Bhagwat puran skandh 4 chapter 29(भागवत पुराण चतुर्थःस्कन्धःअथैकोनत्रिंशोऽध्यायः पुरंजनोपाख्यानका तात्पर्य) अथैकोनत्रिंशोऽध्यायः पुरंजनोपाख्यानका तात्पर्य संस्कृत श्लोक :- प्राचीनबर्हिरुवाच भगवंस्ते वचोऽस्माभिर्न सम्यगवगम्यते । कवयस्तद्विजानन्ति न वयं कर्ममोहिताः ।।१ नारद उवाच पुरुषं पुरंजनं विद्याद्यद् व्यनक्त्यात्मनः पुरम् । एकद्वित्रिचतुष्पादं बहुपादमपादकम् ।।२योऽविज्ञाताहृतस्तस्य पुरुषस्य सखेश्वरः । यन्न विज्ञायते पुम्भिर्नामभिर्वा क्रियागुणैः ।।३यदा जिघृक्षन् पुरुषः कात्स्न्र्येन प्रकृतेर्गुणान् । नवद्वारं द्विहस्ताद्धिं तत्रामनुत साध्विति ।।४बुद्धिं … Read more