Bhagwat puran skandh 5 chapter 9( भागवत पुराण पञ्चमः स्कन्ध:नवमोऽध्यायः भरतजीका ब्राह्मणकुलमें जन्म)

Bhagwat puran skandh 5 chapter 9( भागवत पुराण पञ्चमः स्कन्ध:नवमोऽध्यायः भरतजीका ब्राह्मणकुलमें जन्म) संस्कृत श्लोक:- श्रीशुक उवाच अथ कस्यचिद् द्विजवरस्याङ्गिरः प्रवरस्य शमदमतपःस्वाध्यायाध्ययनत्यागसन्तोषतितिक्षा-  प्रश्रयविद्यानसूयात्मज्ञानानन्दयुक्तस्यात्मसदृश-श्रुतशीलाचाररूपौदार्यगुणा नव सोदर्या अङ्गजा बभूवुर्मिथुनं च यवीयस्यां भार्यायाम् ।।१।। यस्तु तत्र पुमांस्तं परमभागवतं राजर्षिप्रवरं भरतमुत्सृष्टमृगशरीरं चरमशरीरेण विप्रत्वं गतमाहुः ।।२।। तत्रापि स्वजनसङ्गाच्च भृशमुद्विजमानो भगवतः कर्मबन्धऽ विध्वंसन- मनसा विदधदात्मनः श्रवणस्मरणगुणविवरणचरणारविन्दयुगलं प्रतिघातमाशङ्कमानो भगवदनुग्रहेणानु-स्मृतस्वपूर्वजन्मावलिरात्मानमुन्मत्त जडान्ध-बधिरस्वरूपेण दर्शयामास लोकस्य … Read more

Bhagwat puran skandh 5 chapter 8(भागवत पुराण पञ्चमः स्कन्ध: अथाष्टमोऽध्यायः भरतजीका मृगके मोहमें फँसकर मृगयोनिमें जन्म लेना)

Bhagwat puran skandh 5 chapter 8(भागवत पुराण पञ्चमः स्कन्ध: अथाष्टमोऽध्यायः भरतजीका मृगके मोहमें फँसकर मृगयोनिमें जन्म लेना) संस्कृत श्लोक: – श्रीशुक उवाच एकदा तु महानद्यां कृताभिषेक-नैयमिकावश्यको ब्रह्माक्षरमभिगृणानो मुहूर्तत्रयमुदकान्त उपविवेश ।।१।। तत्र तदा राजन् हरिणी पिपासया जलाशयाभ्याशमेकै-वोपजगाम ।।२।। तया पेपीयमान उदके तावदेवाविदूरेण नदतो मृगपतेरुन्नादो लोकभयङ्कर उदपतत् ।।३।। तमुपश्रुत्य सा मृगवधूः प्रकृतिविक्लवा चकितनिरीक्षणा सुतरामपि हरिभयाभिनिवेशव्यग्रहृदया पारिप्लवदृष्टिरगततृषा भयात् … Read more

Bhagwat puran skandh 5 chapter 7( भागवत पुराण पञ्चमः स्कन्ध:सप्तमोऽध्यायःभरत-चरित्र)

Bhagwat puran skandh 5 chapter 7( भागवत पुराण पञ्चमः स्कन्ध:सप्तमोऽध्यायःभरत-चरित्र) अथ सप्तमोऽध्याय संस्कृत श्लोक: –   श्रीशुक उवाच भरतस्तु महाभागवतो यदा भगवतावनितलपरिपालनाय सञ्चिन्तितस्तदनु- शासनपरः पञ्चजनीं विश्वरूपदुहितरमुपयेमे ।।१।। तस्यामु ह वा आत्मजान् कात्स्न्र्येनानुरूपानात्मनः पञ्च जनयामास भूतादिरिव भूतसूक्ष्माणि ।।२।। सुमतिं राष्ट्रभृतं सुदर्शनमावरणं धूम्रकेतुमिति । अजनाभं नामैतद्वर्ष भारतमिति यत आरभ्य व्यपदिशन्ति ।।३।। स बहुविन्महीपतिः पितृपितामहवद् उरुवत्सलतया स्वे स्वे … Read more

Bhagwat puran skandh 5 chapter 6( भागवत पुराण पञ्चमः स्कन्ध:षष्ठोऽध्यायः ऋषभदेवजीका देहत्याग)

Bhagwat puran skandh 5 chapter 6( भागवत पुराण पञ्चमः स्कन्ध: षष्ठोऽध्यायः ऋषभदेवजीका देहत्याग) संस्कृत श्लोक: –   राजोवाच योगसमीरित-ज्ञानावभर्जितकर्मबीजानामैश्वर्याणि न नूनं भगव आत्मारामाणां पुनः क्लेशदानि भवितुमर्हन्ति यदृच्छयोपगतानि ।।१।। ऋषिरुवाच सत्यमुक्तं किन्त्विह वा एके न मनसोऽद्धा विश्रम्भमनवस्थानस्य शठकिरात इव संगच्छन्ते ।।२।। तथा चोक्तम् – न कुर्यात्कर्हिचित्सख्यं मनसि ह्यनवस्थिते । यद्विश्रम्भाच्चिराच्चीर्णं चस्कन्द तप ऐश्वरम् ।।३ नित्यं ददाति … Read more

Bhagwat puran skandh 5 chapter 5( भागवत पुराण पञ्चमः स्कन्धःपञ्चमोऽध्यायः ऋषभजीका अपने पुत्रोंको उपदेश देना और स्वयं अवधूतवृत्ति ग्रहण करना)

Bhagwat puran skandh 5 chapter 5( भागवत पुराण पञ्चमः स्कन्धःपञ्चमोऽध्यायः ऋषभजीका अपने पुत्रोंको उपदेश देना और स्वयं अवधूतवृत्ति ग्रहण करना) संस्कृत श्लोक: –   ऋषभ उवाच नायं देहो देहभाजां नृलोके कष्टान् कामानर्हते विड्भुजां ये । तपो दिव्यं पुत्रका येन सत्त्वं शुद्ध्येद्यस्माद् ब्रह्मसौख्यं त्वनन्तम् ।।१ महत्सेवां द्वारमाहुर्विमुक्ते- स्तमोद्वारं योषितां सङ्गिसङ्गम् । महान्तस्ते समचित्ताः प्रशान्ता विमन्यवः सुहृदः … Read more

Bhagwat puran skandh 5 chapter 4(भागवत पुराण पञ्चमः स्कन्धःचतुर्थोऽध्यायः ऋषभदेवजीका राज्यशासन)

 Bhagwat puran skandh 5 chapter 4(भागवत पुराण पञ्चमः  चतुर्थोऽध्यायः ऋषभदेवजीका राज्यशासन) संस्कृत श्लोक: –   श्रीशुक उवाच अथ ह तमुत्पत्त्यैवाभिव्यज्यमान-भगवल्लक्षणं साम्योपशमवैराग्यैश्वर्यमहा- विभूतिभिरनुदिनमेधमानानुभावं प्रकृतयः प्रजा ब्राह्मणा देवताश्चावनितलसमवनायातितरां जगृधुः ।।१।। तस्य ह वा इत्थं वर्मणा वरीयसा बृहच्छ्लोकेन चौजसा बलेन श्रिया यशसा वीर्य-शौर्याभ्यां च पिता ऋषभ इतीदं नाम चकार ।। २ ।। तस्य हीन्द्रः स्पर्धमानो भगवान् वर्षे न … Read more

Bhagwat puran skandh 5 chapter 3( भागवत पुराण पञ्चमः स्कन्धःतृतीयोऽध्यायः राजा नाभिका चरित्र)

Bhagwat puran skandh 5 chapter 3( भागवत पुराण पञ्चमः स्कन्धःतृतीयोऽध्यायः राजा नाभिका चरित्र) संस्कृत श्लोक: –   श्रीशुक उवाच नाभिरपत्यकामोऽप्रजया मेरुदेव्या भगवन्तं यज्ञपुरुषमवहितात्मायजत ।।१।। हिन्दी अनुवाद: –   श्रीशुकदेवजी कहते हैं- राजन् ! आग्नीध्रके पुत्र नाभिके कोई सन्तान न थी, इसलिये उन्होंने अपनी भार्या मेरुदेवीके सहित पुत्रकी कामनासे एकाग्रतापूर्वक भगवान् यज्ञपुरुषका यजन किया ।।१।। संस्कृत … Read more

Bhagwat puran skandh 5 chapter 1( भागवत पुराण पञ्चमः स्कन्धः प्रथमोऽध्यायः प्रियव्रत-चरित्र)

 Bhagwat puran skandh 5 chapter 1(भागवत पुराण  पञ्चमः स्कन्धःप्रियव्रत-चरित्र) !ॐ नमो भगवते वासुदेवाय! !श्रीमद्भागवतमहापुराणम्! संस्कृत श्लोक: –   राजोवाच प्रियव्रतो भागवत आत्मारामः कथं मुने । गृहेऽरमत यन्मूलः कर्मबन्धः पराभवः ।।१न नूनं मुक्तसङ्गानां तादृशानां द्विजर्षभ । गृहेष्वभिनिवेशोऽयं पुंसां भवितुमर्हति ।।२महतां खलु विप्रर्षे उत्तमश्लोकपादयोः । छायानिर्वृतचित्तानां न कुटुम्बे स्पृहामतिः ।।३संशयोऽयं महान् ब्रह्मन्दारागारसुतादिषु । सक्तस्य यत्सिद्धिरभूत्कृष्णे च मतिरच्युता … Read more

Bhagwat puran skandh 4 chapter 31( भागवत पुराण चतुर्थ स्कन्ध: अथैकत्रिंशोऽध्यायः प्रचेताओंको श्रीनारदजीका उपदेश और उनका परमपद-लाभ)

Bhagwat puran skandh 4 chapter 31( भागवत पुराण चतुर्थ स्कन्ध: अथैकत्रिंशोऽध्यायः प्रचेताओंको श्रीनारदजीका उपदेश और उनका परमपद-लाभ) संस्कृत श्लोक: –   मैत्रेय उवाच तत उत्पन्नविज्ञाना आश्वधोक्षजभाषितम् । स्मरन्त आत्मजे भार्यां विसृज्य प्राव्रजन् गृहात् ।।१दीक्षिता ब्रह्मसत्रेण सर्वभूतात्ममेधसा । प्रतीच्यां दिशि वेलायां सिद्धोऽभूद्यत्र जाजलिः ।।२ तान्निर्जितप्राणमनोवचोदृशो जितासनान् शान्तसमानविग्रहान् ।परेऽमले ब्रह्मणि योजितात्मनः सुरासुरेड्यो ददृशे स्म नारदः ।।३तमागतं त … Read more

Bhagwat puran skandh 4 chapter 30( भागवत पुराण चतुर्थ स्कन्ध: त्रिंशोऽध्यायः प्रचेताओंको श्रीविष्णुभगवान्‌का वरदान)

Bhagwat puran skandh 4 chapter 30( भागवत पुराण चतुर्थ स्कन्ध: त्रिंशोऽध्यायः प्रचेताओंको श्रीविष्णुभगवान्‌का वरदान) अथ त्रिंशोऽध्यायः प्रचेताओंको श्रीविष्णुभगवान्‌का वरदान संस्कृत श्लोक: –   विदुर उवाच ये त्वयाभिहिता ब्रह्मन् सुताः प्राचीनबर्हिषः । ते रुद्रगीतेन हरिं सिद्धिमापुः प्रतोष्य काम् ।।१ किं बार्हस्पत्येह परत्र वाथ कैवल्यनाथप्रियपार्श्ववर्तिनः । आसाद्य देवं गिरिशं यदृच्छया प्रापुः परं नूनमथ प्रचेतसः ।।२ मैत्रेय उवाच … Read more

error: Content is protected !!