Bhagwat puran skandh 5 chapter 21(भागवत पुराण पञ्चमः स्कन्ध:अध्याय इक्कीस सूर्यके रथ और उसकी गतिका वर्णन)

Bhagwat puran skandh 5 chapter 21(भागवत पुराण पञ्चमः स्कन्ध:अध्याय इक्कीस सूर्यके रथ और उसकी गतिका वर्णन) संस्कृत श्लोक: –   श्रीशुक उवाच एतावानेव भूवलयस्य संनिवेशः प्रमाणलक्षणतो व्याख्यातः ।।१।।एतेन हि दिवो मण्डलमानं तद्विद उपदिशन्ति यथा द्विदलयोर्निष्पावादीनां ते अन्तरेणान्तरिक्षं तदुभयसन्धितम् ।।२।। श्रीशुकदेवजी कहते हैं- राजन् ! परिमाण और लक्षणोंके सहित इस भूमण्डलका कुल इतना ही विस्तार है, … Read more

Bhagwat puran skandh 5 chapter 20(भागवत पुराण पञ्चमः स्कन्ध:अध्याय बीस अन्य छः द्वीपों तथा लोकालोकपर्वतका वर्णन)

Bhagwat puran skandh 5 chapter 20(भागवत पुराण पञ्चमः स्कन्ध:अध्याय बीस अन्य छः द्वीपों तथा लोकालोकपर्वतका वर्णन)  संस्कृत श्लोक    श्रीशुक उवाच अतः परं प्लक्षादीनां प्रमाणलक्षणसंस्थानतो वर्षविभाग उपवर्ण्यते ।।१।। जम्बूद्वीपोऽयं यावत्प्रमाणविस्तारस्तावता क्षारोदधिना परिवेष्टितो यथा मेरुर्जम्ब्वाख्येन लवणोदधिरपि ततो द्विगुणविशालेन प्लक्षाख्येन परिक्षिप्तो यथा परिखा बाह्योपवनेन । प्लक्षो जम्बूप्रमाणो द्वीपाख्याकरो हिरण्मय उत्थितो यत्राग्निरुपास्ते सप्तजिह्वस्तस्याधिपतिः प्रियव्रतात्मज इध्मजिह्वः स्वं द्वीपं सप्तवर्षाणि … Read more

Bhagwat puran skandh 5 chapter 19(भागवत पुराण पञ्चमः स्कन्ध:अध्याय उन्नीस किम्पुरुष और भारतवर्षका वर्णन)

Bhagwat puran skandh 5 chapter 19(भागवत पुराण पञ्चमः स्कन्ध:अध्याय उन्नीस किम्पुरुष और भारतवर्षका वर्णन) संस्कृत श्लोक:   श्रीशुक उवाच किम्पुरुषे वर्षे भगवन्तमादिपुरुषं लक्ष्मणाग्रजं सीताभिरामं रामं तच्चरणसंनिकर्षाभिरतः परमभागवतो हनुमान् सह किम्पुरुषैः अविरतभक्तिरुपास्ते ।।१।। आर्टिषेणेन सह गन्धर्वैरनुगीयमानां परमकल्याणीं भर्तृभगवत्कथां समुपशृणोति स्वयं चेदं गायति ।।२।। ॐ नमो भगवते उत्तमश्लोकाय नम आर्यलक्षणशीलव्रताय नम उपशिक्षितात्मन उपासितलोकाय नमः साधुवादनिकषणाय नमो ब्रह्मण्यदेवाय … Read more

Bhagwat puran skandh 5 chapter 18(भागवत पुराण पञ्चमः स्कन्ध:अध्याय अठारह भिन्न-भिन्न वर्षोंका वर्णन)

Bhagwat puran skandh 5 chapter 18(भागवत पुराण पञ्चमः स्कन्ध:अध्याय अठारह भिन्न-भिन्न वर्षोंका वर्णन) अथाष्टादशोऽध्यायः भिन्न-भिन्न वर्षोंका वर्णन संस्कृत श्लोक: –   श्रीशुक उवाच तथा च भद्रश्रवा नाम धर्मसुतस्तत्कुल-पतयः पुरुषा भद्राश्ववर्षे साक्षाद्भगवतो वासुदेवस्य प्रियां तनुं धर्ममयीं हयशीर्षाभिधानां परमेण समाधिना संनिधाप्येदमभिगृणन्त उपधावन्ति ।।१।। भद्रश्रवस ऊचुः ॐ नमो भगवते धर्मायात्मविशोधनाय नम इति ।।२।। अहो विचित्रं भगवद्विचेष्टितं घ्नन्तं जनोऽयं … Read more

Bhagwat puran skandh 5 chapter 17(भागवत पुराण पञ्चमः स्कन्ध:सप्तदशोऽध्यायः गंगाजीका विवरण और भगवान् शंकरकृत संकर्षणदेवकी स्तुति)

Bhagwat puran skandh 5 chapter 17(भागवत पुराण पञ्चमः स्कन्ध: सप्तदशोऽध्यायःगंगाजीका विवरण और भगवान् शंकरकृत संकर्षणदेवकी स्तुति! संस्कृत श्लोक: –   श्रीशुक उवाच तत्र भगवतः साक्षाद्यज्ञलिङ्गस्य विष्णो-र्विक्रमतो वामपादाङ्गुष्ठनखनिर्भिन्नोर्ध्वाण्ड-कटाहविवरेणान्तः प्रविष्ट या बाह्यजलधारा तच्चरणपङ्कजावनेजनारुणकिञ्जल्कोपरञ्जिता अखिलजगदघमलाप होपस्पर्शनामला साक्षाद् भगवत्पदीत्यनुपलक्षितवचोऽभिधीयमानातिमहता कालेन युगसहस्रोपलक्षणेन दिवो मूर्धन्यवततार यत्तद्विष्णुपदमाहुः ।।१।। यत्र ह वाव वीरव्रत औत्तानपादिः परमभागवतोऽस्मत्कुलदेवता-चरणारविन्दोदकमिति भगवद्भक्तियोगेन दृढं औत्कण्ठ्यविवशामीलितलोचनयुगलकुड्मल- यामनुसवनमुत्कृष्यमाण- क्लिद्यमानान्तहृदय विगलितामलबाष्पकलयाभिव्यज्यमानरोम-पुलककुलकोऽधुनापि परमादरेण शिरसा … Read more

Bhagwat puran skandh 5 chapter 16(भागवत पुराण पञ्चमः स्कन्ध: षोडशोऽध्यायः भुवनकोशका वर्णन)

Bhagwat puran skandh 5 chapter 16(भागवत पुराण पञ्चमः स्कन्ध: षोडशोऽध्यायः भुवनकोशका वर्णन) अथ षोडशोऽध्यायः संस्कृत श्लोक: –   राजोवाच उक्तस्त्वया भूमण्डलायामविशेषो यावदादित्यस्तपति यत्र चासौ ज्योतिषां गणैश्चन्द्रमा वा सह दृश्यते ।।१।। तत्रापि प्रियव्रतरथचरणपरिखातैः सप्तभिः सप्त सिन्धव उपक्लृप्ता यत एतस्याः सप्तद्वीपविशेष-विकल्पस्त्वया भगवन् खलु सूचित एतदेवाखिलमहं मानतो लक्षणतश्च सर्वं विजिज्ञासामि ।।२।। भगवतो गुणमये स्थूलरूप आवेशितं मनो ह्यगुणेऽपि सूक्ष्मतम … Read more

Bhagwat puran skandh 5 chapter 13( भागवत पुराण पञ्चमः स्कन्ध:त्रयोदशोऽध्यायःभवाटवीका वर्णन और रहूगणका संशयनाश )

  Bhagwat puran skandh 5 chapter 13( भागवत पुराण पञ्चमः स्कन्ध: त्रयोदशोऽध्यायः संस्कृत श्लोक: – ब्राह्मण उवाच दुरत्ययेऽध्वन्यजया निवेशितो रजस्तमः सत्त्वविभक्तकर्मदृक् । स एष सार्थोऽर्थपरः परिभ्रमन् भवाटवीं याति न शर्म विन्दति ।।१ हिन्दी अनुवाद: –   जडभरतने कहा- राजन् ! यह जीवसमूह सुखरूप धनमें आसक्त देश-देशान्तरमें घूम- फिरकर व्यापार करनेवाले व्यापारियोंके दलके समान है। इसे … Read more

Bhagwat puran skandh 5 chapter 12( भागवत पुराण पञ्चमः स्कन्ध: द्वादशोऽध्यायःरहूगणका प्रश्न और भरतजीका समाधान)

Bhagwat puran skandh 5 chapter 12( भागवत पुराण  पञ्चमः स्कन्ध:  द्वादशोऽध्यायःरहूगणका प्रश्न और भरतजीका समाधान) संस्कृत श्लोक: – रहूगण उवाच नमो नमः कारणविग्रहाय स्वरूपतुच्छीकृतविग्रहाय ।नमोऽवधूत द्विजबन्धुलिङ्ग- निगूढनित्यानुभवाय तुभ्यम् ।।१ज्वरामयार्तस्य यथागदं सत् निदाघदग्धस्य यथा हिमाम्भः ।कुदेहमानाहिविदष्टदृष्टे- ब्रह्मन् वचस्तेऽमृतमौषधं मे ।।२ तस्माद्भवन्तं मम संशयार्थं प्रक्ष्यामि पश्चादधुना सुबोधम् । अध्यात्मयोगग्रथितं तवोक्त-माख्याहि कौतूहलचेतसो मे ।।३यदाह योगेश्वर दृश्यमानं क्रियाफलं सद्व्यवहारमूलम् … Read more

Bhagwat puran skandh 5 chapter 11(भागवत पुराण पञ्चमः स्कन्ध:अथैकादशोऽध्यायः राजा रहूगणको भरतजीका उपदेश)

Bhagwat puran skandh 5 chapter 11(भागवत पुराण पञ्चमः स्कन्ध:अथैकादशोऽध्यायः राजा रहूगणको भरतजीका उपदेश) संस्कृत श्लोक: – ब्राह्मण उवाच अकोविदः कोविदवादवादान् वदस्यथो नातिविदां वरिष्ठः । न सूरयो हि व्यवहारमेनं तत्त्वावमर्शेन सहामनन्ति ।।१ तथैव राजन्नुरुगार्हमेध- वितानविद्योरुविजृम्भितेषु । न वेदवादेषु हि तत्त्ववादः प्रायेण शुद्धो नु चकास्ति साधुः ।।२ न तस्य तत्त्वग्रहणाय साक्षाद् वरीयसीरपि वाचः समासन् । स्वप्ने निरुक्त्या … Read more

Bhagwat puran skandh 5 chapter 10( भागवत पुराण पञ्चमः स्कन्ध:दशमोऽध्यायः जडभरत और राजा रहूगणकी भेंट)

Bhagwat puran skandh 5 chapter 10( भागवत पुराण पञ्चमः स्कन्ध:दशमोऽध्यायः जडभरत और राजा रहूगणकी भेंट) संस्कृत श्लोक:-   श्रीशुक उवाच अथ सिन्धुसौवीरपते रहूगणस्य व्रजत इक्षुमत्यास्तटे तत्कुलपतिना शिबिकावाह-पुरुषान्वेषणसमये दैवेनोपसादितः स द्विजवर उपलब्ध एष पीवा युवा संहननाङ्गो गोखरवधुरं वोढुमलमिति पूर्वविष्टिगृहीतैः सह गृहीतः प्रसभमतदर्ह उवाह शिबिकां स महानुभावः ।।१।। हिन्दी अनुवाद: –   श्रीशुकदेवजी कहते हैं- राजन् ! … Read more

error: Content is protected !!