Bhagwat puran pratham skandh chapter 19(भागवत पुराण प्रथम स्कन्ध: अथैकोनविंशोऽध्यायः परीक्षित्का अनशनव्रत और शुकदेवजीका आगमन!)

Bhagwat puran pratham skandh chapter 19(भागवत पुराण प्रथम स्कन्ध:अथैकोनविंशोऽध्यायःपरीक्षित्का अनशनव्रत और शुकदेवजीका आगमन सूत उवाच संस्कृत श्लोक :- महीपतिस्त्वथ तत्कर्म गर्छ विचिन्तयन्नात्मकृतं सुदुर्मनाः । अहो मया नीचमनार्यवत्कृतं निरागसि ब्रह्मणि गूढतेजसि ।।१ ध्रुवं ततो मे कृतदेवहेलनाद् दुरत्ययं व्यसनं नातिदीर्घात् । तदस्तु कामं त्वघनिष्कृताय मेयथा न कुर्यां पुनरेवमद्धा ।।२ अद्यद्यैव राज्यं बलमृद्धकोशं प्रकोपितब्रह्मकुलानलो मे ।दहत्वभद्रस्य पुनर्न मेऽभूत् … Read more

Bhagwat puran pratham skandh chapter 18(भागवत पुराण प्रथम स्कन्ध: अथाष्टादशोऽध्यायः राजा परीक्षित्‌को शृंगी ऋषिका शाप!

Bhagwat puran pratham skandh chapter 18(भागवत पुराण प्रथम स्कन्ध: अथाष्टादशोऽध्यायः राजा परीक्षित्‌को शृंगी ऋषिका शाप! अथाष्टादशोऽध्यायः सूत उवाच संस्कृत श्लोक :- यो वै द्रौण्यस्त्रविप्लुष्टो न मातुरुदरे मृतः । अनुग्रहाद् भगवतः कृष्णस्याद्भुतकर्मणः ।।१ ब्रह्मकोपोत्थिताद् यस्तु तक्षकात्प्राणविप्लवात् । न सम्मुमोहोरुभयाद् भगवत्यर्पिताशयः ।।२ उत्सृज्य सर्वतः सङ्गं विज्ञाताजितसंस्थितिः । वैयासकेर्जहौ शिष्यो गङ्गायां स्वं कलेवरम् ।।३नोत्तमश्लोकवार्तानां जुषतां तत्कथामृतम् । स्यात्सम्भ्रमोऽन्तकालेऽपि … Read more

Bhagwat puran pratham skandh chapter 17(भागवत पुराण प्रथम स्कन्ध: सप्तदशोऽध्यायः महाराज परीक्षित्द्वारा कलियुगका दमन!

Bhagwat puran pratham skandh chapter 17(भागवत पुराण प्रथम स्कन्ध: सप्तदशोऽध्यायः महाराज परीक्षित्द्वारा कलियुगका दमन! अथ सप्तदशोऽध्यायः सूत उवाच संस्कृत श्लोक :-तत्र गोमिथुनं राजा हन्यमानमनाथवत् । दण्डहस्तं च वृषलं ददृशे नृपलाञ्छनम् ।।१वृषं मृणालधवलं मेहन्तमिव बिभ्यतम् । वेपमानं पदैकेन सीदन्तं शूद्रताडितम् ।।२गां च धर्मदुघां दीनां भृशं शूद्रपदाहताम् । विवत्सां साश्रुवदनां क्षामां यवसमिच्छतीम् ।।३पप्रच्छ रथमारूढः कार्तस्वरपरिच्छदम् । मेघगम्भीरया … Read more

Bhagwat puran pratham skandh chapter 16(भागवत पुराण प्रथम स्कन्ध: परीक्षित्की दिग्विजय तथा धर्म और पृथ्वीका संवाद!

Bhagwat puran pratham skandh chapter 16(भागवत पुराण प्रथम स्कन्ध: परीक्षित्की दिग्विजय तथा धर्म और पृथ्वीका संवाद! अथ षोडशोऽध्यायः परीक्षित्की दिग्विजय तथा धर्म और पृथ्वीका संवाद! संस्कृत श्लोक :- सूत ततः परीक्षिद् द्विजवर्यशिक्षया महीं महाभागवतः शशास ह । यथा हि सूत्यामभिजातकोविदाः समादिशन् विप्र महद्गुणस्तथा ।।१ हिंदी अनुवाद :– सूतजी कहते हैं- शौनकजी! पाण्डवोंके महाप्रयाणके पश्चात् भगवान्के … Read more

Bhagwat puran pratham skandh chapter15(भागवत पुराण प्रथम स्कन्ध:पञ्चदशोऽध्यायः कृष्णविरहव्यथित पाण्डवोंका परीक्षित्‌को राज्य देकर स्वर्ग सिधारना

Bhagwat puran pratham skandh chapter15(भागवत पुराण प्रथम स्कन्ध:पञ्चदशोऽध्यायः कृष्णविरहव्यथित पाण्डवोंका परीक्षित्‌को राज्य देकर स्वर्ग सिधारना अथ पञ्चदशोऽध्यायः सूत उवाच संस्कृत श्लोक :- एवं कृष्णसखः कृष्णो भ्रात्रा राज्ञाऽऽविकल्पितः । नानाश‌ङ्कास्पदं रूपं कृष्णविश्लेषकर्शितः ।।१शोकेन शुष्यद्वदनहृत्सरोजो हतप्रहतप्र विभु विभुः तमेवानुध्यायन्नाशक्नोत्प्रतिभाषितुम् ।।२कृच्छ्रेण संस्तभ्य शुचः पाणिनाऽऽमृज्य नेत्रयोः । परोक्षेण समुन्नद्धप्रणयौत्कण्ठ्यकातरः ।।३ सख्यं मैत्रीं सौहृदं च सारथ्यादिषु संस्मरन् । नृपमग्रजमित्याह बाष्पगद्‌गदया … Read more

Bhagwat puran pratham skandh chapter14( भागवत पुराण प्रथम स्कन्ध:चतुर्दशोऽध्यायः अपशकुन देखकर महाराज युधिष्ठिरका शंका करना और अर्जुनका द्वारकासे लौटना!

Bhagwat puran pratham skandh chapter14( भागवत पुराण प्रथम स्कन्ध:चतुर्दशोऽध्यायः अपशकुन देखकर महाराज युधिष्ठिरका शंका करना और अर्जुनका द्वारकासे लौटना! अथ चतुर्दशोऽध्यायः संस्कृत श्लोक :- सूत उवाच सम्प्रस्थिते द्वारकायां जिष्णौ बन्धुदिदृक्षया । ज्ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम् ।।१ व्यतीताः कतिचिन्मासास्तदा नायात्ततोऽर्जुनः २ । ददर्श घोररूपाणि निमित्तानि कुरूद्वहः ।।२ कालस्य च गतिं रौद्रां विपर्यस्तर्तुधर्मिणः । पापीयसीं … Read more

Bhagwat puran pratham skandh chapter 6 (भागवत पुराण प्रथम स्कन्ध: षष्ठोऽध्यायः नारदजीके पूर्वचरित्रका शेष भाग!)

Bhagwat puran pratham skandh chapter 6 भागवत पुराण प्रथम स्कन्ध:षष्ठोऽध्यायः नारदजीके पूर्वचरित्रका शेष भाग! अथ षष्ठोऽध्यायः नारदजीके पूर्वचरित्रका शेष भाग  संस्कृत श्लोक: – सूत उवाच एवं निशम्य भगवान्देवर्षेर्जन्म कर्म च । भूयः पप्रच्छ तं ब्रह्मन् व्यासः सत्यवतीसुतः ।।१ व्यास उवाच भिक्षुभिर्विप्रवसिते विज्ञानादेष्टभिस्तव । वर्तमानो वयस्याद्ये ततः किमकरोद्भवान् ।।२ स्वायम्भुव कया वृत्त्या वर्तितं ते परं वयः … Read more

Bhagwat puran pratham skandh chapter 4 (भागवत पुराण प्रथम स्कंध:चतुर्थोऽध्यायः महर्षि व्यासका असन्तोष)

Bhagwat puran pratham skandh chapter 4 (भागवत पुराण प्रथम स्कंध:चतुर्थोऽध्यायः महर्षि व्यासका असन्तोष) अथ चतुर्थोऽध्यायः महर्षि व्यासका असन्तोष संस्कृत श्लोक: – व्यास उवाच इति ब्रुवाणं संस्तूय मुनीनां दीर्घसत्रिणाम् । वृद्धः कुलपतिः सूतं बह्वचः शौनकोऽब्रवीत् ।।१ हिन्दी अनुवाद: – व्यासजी कहते हैं-उस दीर्घकालीन सत्रमें सम्मिलित हुए मुनियोंमें विद्यावयोवृद्ध कुलपति ऋग्वेदी शौनकजीने सूतजीकी पूर्वोक्त बात सुनकर उनकी … Read more

Bhagwat puran pratham skandh chapter 2 (भागवत पुराण प्रथम स्कन्ध:द्वितीयोऽध्यायः भगवत्कथा और भगवद्भक्तिका माहात्म्य)

Bhagwat puran pratham skandh chapter 2 भागवत पुराण प्रथम स्कन्ध:द्वितीयोऽध्यायः भगवत्कथा और भगवद्भक्तिका माहात्म्य अथ द्वितीयोऽध्यायः भगवत्कथा और भगवद्भक्तिका माहात्म्य संस्कृत श्लोक: – व्यास उवाच इति सम्प्रश्नसंहृष्टो विप्राणां रौमहर्षणिः । प्रतिपूज्य वचस्तेषां प्रवक्तुमुपचक्रमे ।।१ सूत उवाच यं प्रव्रजन्तमनुपेतमपेतकृत्यं द्वैपायनो विरहकातर आजुहाव । पुत्रेति तन्मयतया तरवोऽभिनेदु- स्तं सर्वभूतहृदयं मुनिमानतोऽस्मि ।।२ हिन्दी अनुवाद: – श्रीव्यासजी कहते हैं-शौनकादि … Read more

Bhagwat puran pratham khand chapter 6 (भागवत पुराण प्रथमखंड:षष्ठोऽध्यायः सप्ताहयज्ञकी विधि!)

 Bhagwat puran pratham khand chapter 6 (भागवत पुराण प्रथमखंड:षष्ठोऽध्यायः सप्ताहयज्ञकी विधि! अथ षष्ठोऽध्यायः सप्ताहयज्ञकी विधि) संस्कृत श्लोक: – कुमारा ऊचुः अथ ते सम्प्रवक्ष्यामः सप्ताहश्रवणे विधिम् । सहायैर्वसुभिश्चैव प्रायः साध्यो विधिः स्मृतः ।।१ दैवज्ञं तु समाहूय मुहूर्तं पृच्छ्य यत्नतः । विवाहे यादृशं वित्तं तादृशं परिकल्पयेत् ।।२ हिन्दी अनुवाद: – श्रीसनकादि कहते हैं- नारदजी ! अब हम … Read more

error: Content is protected !!