Bhagwat puran pratham skandh chapter 19(भागवत पुराण प्रथम स्कन्ध: अथैकोनविंशोऽध्यायः परीक्षित्का अनशनव्रत और शुकदेवजीका आगमन!)
Bhagwat puran pratham skandh chapter 19(भागवत पुराण प्रथम स्कन्ध:अथैकोनविंशोऽध्यायःपरीक्षित्का अनशनव्रत और शुकदेवजीका आगमन सूत उवाच संस्कृत श्लोक :- महीपतिस्त्वथ तत्कर्म गर्छ विचिन्तयन्नात्मकृतं सुदुर्मनाः । अहो मया नीचमनार्यवत्कृतं निरागसि ब्रह्मणि गूढतेजसि ।।१ ध्रुवं ततो मे कृतदेवहेलनाद् दुरत्ययं व्यसनं नातिदीर्घात् । तदस्तु कामं त्वघनिष्कृताय मेयथा न कुर्यां पुनरेवमद्धा ।।२ अद्यद्यैव राज्यं बलमृद्धकोशं प्रकोपितब्रह्मकुलानलो मे ।दहत्वभद्रस्य पुनर्न मेऽभूत् … Read more