Bhagwat puran skandh 5 chapter 15(भागवत पुराण पञ्चमः स्कन्ध:पञ्चदशोऽध्यायः भरतके वंशका वर्णन)
Bhagwat puran skandh 5 chapter 15(भागवत पुराण पञ्चमः स्कन्ध:पञ्चदशोऽध्यायः भरतके वंशका वर्णन) अथ पञ्चदशोऽध्यायः संस्कृत श्लोक: – श्रीशुक उवाच भरतस्यात्मजः प्रतिहर्त्रादयस्त्रय आसन्निज्याकोविदाः सुमतिर्नामाभिहितो यमु ह वाव केचित्पाखण्डिन ऋषभपदवीमनुवर्तमानं चानार्या अवेदसमाम्नातां देवतां स्वमनीषया पापीयस्या कलौ कल्पयिष्यन्ति ।।१।। तस्माद् वृद्धसेनायां देवताजिन्नाम पुत्रोऽभवत् ।।२।। अथासुर्यां तत्तनयो देवद्युम्नस्ततो धेनुमत्यां सुतः परमेष्ठी तस्य सुवर्चलायां प्रतीह उपजातः ।।३।। य आत्मविद्यामाख्याय … Read more