Bhagwat puran skandh 5 chapter 25(भागवत पुराण पञ्चमः स्कन्ध:अध्याय श्रीसङ्कर्षणदेवका विवरण और स्तुति)
Bhagwat puran skandh 5 chapter 25(भागवत पुराण पञ्चमः स्कन्ध:अध्याय श्रीसङ्कर्षणदेवका विवरण और स्तुति) संस्कृत श्लोक: – श्रीशुक उवाच तस्य मूलदेशे त्रिंशद्योजनसहस्रान्तर आस्ते या वै कला भगवतस्तामसी समाख्या- तानन्त इति सात्वतीया द्रष्टृदृश्ययोः सङ्कर्षणमहमित्यभिमानलक्षणं यं सङ्कर्षण- मित्याचक्षते ।।१।। यस्येदं क्षितिमण्डलं भगवतोऽनन्तमूर्तेः सहस्रशिरस एकस्मिन्नेव शीर्षणि ध्रियमाणं सिद्धार्थ इव लक्ष्यते ।।२।। यस्य ह वा इदं कालेनोपसंजिहीर्षतोऽमर्षविरचितरुचिर-भ्रमद्भुवोरन्तरेण साङ्कर्षणो नाम … Read more