Bhagwat puran skandh 6 chapter 9(भागवत पुराण षष्ठः स्कन्ध:नवमोऽध्यायःविश्वरूपका वध, वृत्रासुरद्वारा देवताओंकी हार और भगवान्‌की प्रेरणासे देवताओंका दधीचि ऋषिके पास जाना)

 Bhagwat puran skandh 6 chapter 9(भागवत पुराण षष्ठः स्कन्ध:नवमोऽध्यायः विश्वरूपका वध, वृत्रासुरद्वारा देवताओंकी हार और भगवान्‌की प्रेरणासे देवताओंका दधीचि ऋषिके पास जाना संस्कृत श्लोक: –   श्रीशुक उवाच तस्यासन् विश्वरूपस्य शिरांसि त्रीणि भारत । सोमपीथं सुरापीथमन्नादमिति शुश्रुम ।।१ स वै बर्हिषि देवेभ्यो भागं प्रत्यक्षमुच्चकैः । अवदद् यस्य पितरो देवाः सप्रश्रयं नृप ।।२ स एव हि … Read more

Bhagwat puran skandh 6 chapter 8(भागवत पुराण षष्ठः स्कन्ध:अथाष्टमोऽध्यायः नारायणकवचका उपदेश)

Bhagwat puran skandh 6 chapter 8(भागवत पुराण षष्ठः स्कन्ध: अथाष्टमोऽध्यायः नारायणकवचका उपदेश) संस्कृत श्लोक: – राजोवाच यया गुप्तः सहस्राक्षः सवाहान् रिपुसैनिकान् । क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम् ।।१ भगवंस्तन्ममाख्याहि वर्म नारायणात्मकम् । यथाऽऽततायिनः शत्रून् येन गुप्तोऽजयन्मृधे ।।२ श्रीशुक उवाच वृतः पुरोहितस्त्वाष्ट्रो महेन्द्रायानुपृच्छते । नारायणाख्यं वर्माह तदिहैकमनाः शृणु ।।३ विश्वरूप उवाच धौताङ्घ्रिपाणिराचम्य सपवित्र उदङ्‌मुखः । कृतस्वाङ्गकरन्यासो … Read more

Bhagwat puran skandh 6 chapter 7(भागवत पुराण षष्ठः स्कन्ध:सप्तमोऽध्यायः बृहस्पतिजीके द्वारा देवताओंका त्याग और विश्वरूपका देवगुरुके रूपमें वरण)

Bhagwat puran skandh 6 chapter 7 भागवत पुराण षष्ठः स्कन्ध:सप्तमोऽध्यायः बृहस्पतिजीके द्वारा देवताओंका त्याग और विश्वरूपका देवगुरुके रूपमें  रूपमें वरण) संस्कृत श्लोक: –   राजोवाच कस्य हेतोः परित्यक्ता आचार्येणात्मनः सुराः । एतदाचक्ष्व भगवञ्छिष्याणामक्रमं गुरौ ।।१ श्रीशुक उवाच इन्द्रस्त्रिभुवनैश्वर्यमदोल्लङ्घितसत्पथः । मरुद्भिर्वसुभी रुद्रैरादित्यैर्ऋभुभिर्नृप ।।२ विश्वेदेवैश्च साध्यैश्च नासत्याभ्यां परिश्रितः । सिद्धचारणगन्धर्वैर्मुनिभिर्ब्रह्मवादिभिः ।।३ विद्याधराप्सरोभिश्च किन्नरैः पतगोरगैः । निषेव्यमाणो मघवान् … Read more

Bhagwat puran skandh 6 chapter 6(भागवत पुराण षष्ठः स्कन्ध:षष्ठोऽध्यायः दक्षप्रजापतिकी साठ कन्याओंके वंशका विवरण)

Bhagwat puran skandh 6 chapter 6(भागवत पुराण षष्ठः स्कन्ध:षष्ठोऽध्यायः दक्षप्रजापतिकी साठ कन्याओंके वंशका विवरण) संस्कृत श्लोक: –   श्रीशुक उवाच ततः प्राचेतसोऽसिक्न्यामनुनीतः स्वयम्भुवा । षष्टिं संजनयामास दुहितृः पितृवत्सलाः ।।१ दश धर्माय कायेन्दोर्द्विषट् त्रिणव दत्तवान् । भूताङ्गिरः कृशाश्वेभ्यो द्वे द्वे तार्थ्याय चापराः ।।२ नामधेयान्यमूषां त्वं सापत्यानां च मे शृणु । यासां प्रसूतिप्रसवैर्लोका आपूरितास्त्रयः ।।३ भानुर्लम्बा ककुब्जामिर्विश्वा … Read more

Bhagwat puran skandh 6 chapter 5( भागवत पुराण षष्ठः स्कन्ध:पञ्चमोऽध्यायः श्रीनारदजीके उपदेशसे दक्षपुत्रोंकी विरक्ति तथा नारदजीको दक्षका शाप)

Bhagwat puran skandh 6 chapter 5( भागवत पुराण षष्ठः स्कन्ध:पञ्चमोऽध्यायः श्रीनारदजीके उपदेशसे दक्षपुत्रोंकी विरक्ति तथा नारदजीको दक्षका शाप) संस्कृत श्लोक: – श्रीशुक उवाच तस्यां स पाञ्चजन्यां वै विष्णुमायोपबृंहितः । हर्यश्वसंज्ञानयुतं पुत्रानजनयद् विभुः ।।१ अपृथग्धर्मशीलास्ते सर्वे दाक्षायणा नृप । पित्रा प्रोक्ताः प्रजासर्गे प्रतीचीं प्रययुर्दिशम् ।।२ तत्र नारायणसरस्तीर्थं सिन्धुसमुद्रयोः । सङ्गमो यत्र सुमहन्मुनिसिद्धनिषेवितम् ।।३ तदुपस्पर्शनादेव विनिर्धूतमलाशयाः । … Read more

Bhagwat puran skandh 6 chapter 4(भागवत पुराण षष्ठः स्कन्ध:चतुर्थोऽध्यायः दक्षके द्वारा भगवान्‌की स्तुति और भगवान्‌का प्रादुर्भाव)

Bhagwat puran skandh 6 chapter 4(भागवत पुराण षष्ठः स्कन्ध:चतुर्थोऽध्यायः दक्षके द्वारा भगवान्‌की स्तुति और भगवान्‌का प्रादुर्भाव)  संस्कृत श्लोक:-   राजोवाच देवासुरनृणां सर्गो नागानां मृगपक्षिणाम् । सामासिकस्त्वया प्रोक्तो यस्तु स्वायम्भुवेऽन्तरे ।।१ तस्यैव व्यासमिच्छामि ज्ञातुं ते भगवन् यथा । अनुसर्गं यया शक्त्या ससर्ज भगवान् परः ।।२ सूत उवाच इति सम्प्रश्नमाकर्ण्य राजर्षेर्बादरायणिः । प्रतिनन्द्य महायोगी जगाद मुनिसत्तमाः ।।३ … Read more

Bhagwat puran skandh 6 chapter 3(भागवत पुराण षष्ठः स्कन्धःतृतीयोऽध्यायः यम और यमदूतोंका संवाद)

Bhagwat puran skandh 6 chapter 3(भागवत पुराण षष्ठः तृतीयोऽध्यायः यम और यमदूतोंका संवाद) संस्कृत श्लोक: –   राजोवाच निशम्य देवः स्वभटोपवर्णितं प्रत्याह किं तान् प्रति धर्मराजः । एवं हताज्ञो विहतान्मुरारे- नैदेशिकैर्यस्य वशे जनोऽयम् ।।१ यमस्य देवस्य न दण्डभङ्गः कुतश्चनर्षे श्रुतपूर्व आसीत् । एतन्मुने वृश्चति लोकसंशयं न हि त्वदन्य इति मे विनिश्चितम् ।।२ श्रीशुक उवाच भगवत्पुरुषै … Read more

Bhagwat puran skandh 6 chapter 2(भागवत पुराण षष्ठः स्कन्धःद्वितीयोऽध्यायःविष्णुदूतोंद्वारा भागवतधर्म-निरूपण और अजामिलका परमधामगमन)

Bhagwat puran skandh 6 chapter 2(भागवत पुराण षष्ठःस्कन्धःद्वितीयोऽध्यायःविष्णुदूतोंद्वारा भागवतधर्म-निरूपण और अजामिलका परमधामगमन) संस्कृत श्लोक: –   श्रीशुक उवाच एवं ते भगवद्भूता यमदूताभिभाषितम् । उपधार्याथ तान् राजन् प्रत्याहुर्नयकोविदाः ।।१ विष्णुदूता ऊचुः अहो कष्टं धर्मदृशामधर्मः स्पृशते सभाम् । यत्रादण्ड्येष्वपापेषु दण्डो यैर्धियते वृथा ।।२ प्रजानां पितरो ये च शास्तारः साधवः समाः । यदि स्यात्तेषु वैषम्यं कं यान्ति शरणं … Read more

Bhagwat puran skandh 6 chapter 1( भागवत पुराण षष्ठः स्कन्धःप्रथमोऽध्यायः अजामिलोपाख्यानका प्रारम्भ)

ॐ नमो भगवते वासुदेवाय श्रीमद्भागवतमहापुराणम् Bhagwat puran skandh 6 chapter 1( भागवत पुराण षष्ठः स्कन्धःप्रथमोऽध्यायः अजामिलोपाख्यानका प्रारम्भ) संस्कृत श्लोक: –   राजोवाच निवृत्तिमार्गः कथित आदौ भगवता यथा । क्रमयोगोपलब्धेन ब्रह्मणा यदसंसृतिः ।।१प्रवृत्तिलक्षणश्चैव त्रैगुण्यविषयो मुने । योऽसावलीनप्रकृतेर्गुणसर्गः पुनः पुनः ।।२अधर्मलक्षणा नाना नरकाश्चानुवर्णिताः । मन्वन्तरश्च व्याख्यात आद्यः स्वायम्भुवो यतः ।।प्रियव्रतोत्तानपदोर्वंशस्तच्चरितानि च । द्वीपवर्षसमुद्राद्रिनद्युद्यानवनस्पतीन् ।।४धरामण्डलसंस्थानं भागलक्षणमानतः । ज्योतिषां … Read more

Bhagwat puran skandh 5 chapter 26(भागवत पुराण पञ्चमः स्कन्ध:अध्याय नरकोंकी विभिन्न गतियोंका वर्णन)

Bhagwat puran skandh 5 chapter 26(भागवत पुराण पञ्चमः स्कन्ध:अध्याय नरकोंकी विभिन्न गतियोंका वर्णन) संस्कृत श्लोक: –   राजोवाच महर्ष एतद्वैचित्र्यं लोकस्य कथमिति ।।१।। ऋषिरुवाच त्रिगुणत्वात्कर्तुः श्रद्धया कर्मगतयः पृथग्विधाः सर्वा एव सर्वस्य तारतम्येन भवन्ति ।।२।। अथेदानीं प्रतिषिद्धलक्षणस्याधर्मस्य तथैव कर्तुः श्रद्धाया वैसादृश्यात्कर्मफलं विसदृशं भवति या ह्यनाद्यविद्यया कृतकामानां तत्परिणामलक्षणाः सृतयः सहस्रशः प्रवृत्तास्तासां प्राचुर्येणानुवर्णयिष्यामः ।।३।। राजोवाच नरका नाम भगवन् … Read more

error: Content is protected !!