Bhagwat puran skandh 7 chapter 10(भागवत पुराण सप्तम: स्कन्ध:अध्याय 10 प्रह्लादजीके राज्याभिषेक और त्रिपुरदहनकी कथा)
Bhagwat puran skandh 7 chapter 10(भागवत पुराण सप्तम: स्कन्ध:अध्याय 10 प्रह्लादजीके राज्याभिषेक और त्रिपुरदहनकी कथा) (संस्कृत श्लोक: -) नारद उवाच भक्तियोगस्य तत् सर्वमन्तरायतयार्भकः । मन्यमानो हृषीकेशं स्मयमान उवाच ह ।।१ प्रह्लाद उवाच मा मां प्रलोभयोत्पत्त्याऽऽसक्तं कामेषु तैर्वरैः । तत्सङ्गभीतो निर्विण्णो मुमुक्षुस्त्वामुपाश्रितः ।।२ भृत्यलक्षणजिज्ञासुर्भक्तं कामेष्वचोदयत् । भवान् संसारबीजेषु हृदयग्रन्थिषु प्रभो ।।३ नान्यथा तेऽखिलगुरो घटेत करुणात्मनः … Read more