Bhagwat puran skandh 8 chapter 5(भागवत पुराण अष्टम: स्कन्ध:अध्याय 5 देवताओंका ब्रह्माजीके पास जाना और ब्रह्माकृत भगवान्‌की स्तुति)

Bhagwat puran skandh 8 chapter 5(भागवत पुराण अष्टम: स्कन्ध:अध्याय 5 देवताओंका ब्रह्माजीके पास जाना और ब्रह्माकृत भगवान्‌की स्तुति) (संस्कृत श्लोक: -)   श्रीशुक उवाच राजन्नुदितमेतत् ते हरेः कर्माघनाशनम् । गजेन्द्रमोक्षणं पुण्यं रैवतं त्वन्तरं शृणु ।।१ पञ्चमो रैवतो नाम मनुस्तामससोदरः । बलिविन्ध्यादयस्तस्य सुता अर्जुनपूर्वकाः ।।२ विभुरिन्द्रः सुरगणा राजन्भूतरयादयः । हिरण्यरोमा वेदशिरा ऊर्ध्वबाह्वादयो द्विजाः ।।३ पत्नी विकुण्ठा … Read more

Bhagwat puran skandh 8 chapter 4 (भागवत पुराण अष्टम: स्कन्ध:अध्याय 4 गज और ग्राहका पूर्वचरित्र तथा उनका उद्धार)

Bhagwat puran skandh 8 chapter 4 (भागवत पुराण अष्टम: स्कन्ध:अध्याय 4 गज और ग्राहका पूर्वचरित्र तथा उनका उद्धार) (संस्कृत श्लोक: -) श्रीशुक उवाच तदा देवर्षिगन्धर्वा ब्रह्मेशानपुरोगमाः । मुमुचुः कुसुमासारं शंसन्तः कर्म तद्धरेः ।।१ नेदुर्दुन्दुभयो दिव्या गन्धर्वा ननृतुर्जगुः । ऋषयश्चारणाः सिद्धास्तुष्टुवुः पुरुषोत्तमम् ।।२ योऽसौ ग्राहः स वै सद्यः परमाश्चर्यरूपधृक् । मुक्तो देवलशापेन हूहूर्गन्धर्वसत्तमः ।।३ प्रणम्य शिरसाधीशमुत्तमश्लोकमव्ययम् … Read more

Bhagwat puran skandh 8 chapter 3 (भागवत पुराण अष्टम: स्कन्ध:अध्याय 3 गजेन्द्रके द्वारा भगवान्‌की स्तुति और उसका संकटसे मुक्त होना)

Bhagwat puran skandh 8 chapter 3 (भागवत पुराण अष्टम: स्कन्ध:अध्याय 3 गजेन्द्रके द्वारा भगवान्‌की स्तुति और उसका संकटसे मुक्त होना) (संस्कृत श्लोक:-)   श्रीशुक उवाच एवं व्यवसितो बुद्धया समाधाय मनो हृदि । जजाप परमं जाप्यं प्राग्जन्मन्यनुशिक्षितम् ।।१ श्रीशुकदेवजी कहते हैं- परीक्षित् ! अपनी बुद्धिसे ऐसा निश्चय करके गजेन्द्रने अपने मनको हृदयमें एकाग्र किया और फिर … Read more

Bhagwat puran skandh 8 chapter 2 (भागवत पुराण अष्टम: स्कन्ध:अध्याय 2 ग्राहके द्वारा गजेन्द्रका पकड़ा जाना)

Bhagwat puran skandh 8 chapter 2 (भागवत पुराण अष्टम: स्कन्ध:अध्याय 2 ग्राहके द्वारा गजेन्द्रका पकड़ा जाना) (संस्कृत श्लोक: -)   श्रीशुक उवाच आसीद् गिरिवरो राजंस्त्रिकूट इति विश्रुतः । क्षीरोदेनावृतः श्रीमान्योजनायुतमुच्छ्रितः ।।१ तावता विस्तृतः पर्यक् त्रिभिः शृङ्गैः पयोनिधिम् । दिशः खं रोचयन्नास्ते रौप्यायसहिरण्मयैः ।।२ अन्यैश्च ककुभः सर्वा रत्नधातुविचित्रितैः । नानाद्रुमलतागुल्मैर्निर्घोषैर्निर्झराम्भसाम् ।।३ स चावनिज्यमानाङ्घ्रिः समन्तात् पयऊर्मिभिः । … Read more

Bhagwat puran skandh 8 chapter 1 (भागवत पुराण अष्टम: स्कन्ध:अध्याय 1 मन्वन्तरोंका वर्णन)

।। ॐ नमो भगवते वासुदेवाय ।। श्रीमद्भागवतमहापुराणम् Bhagwat puran skandh 8 chapter 1 (भागवत पुराण अष्टम: स्कन्ध:अध्याय 1 मन्वन्तरोंका वर्णन) (संस्कृत श्लोक: -)   राजोवाच स्वायम्भुवस्येह गुरो वंशोऽयं विस्तराच्छ्रुतः । यत्र विश्वसृजां सर्गो मनूनन्यान्वदस्व नः ।।१ यत्र यत्र हरेर्जन्म कर्माणि च महीयसः । गृणन्ति कवयो ब्रह्मस्तानि नो वद शृण्वताम् ।।२ यद्यस्मिन्नन्तरे ब्रह्मन्भगवान्विश्वभावनः । कृतवान्कुरुते कर्ता … Read more

Bhagwat puran skandh 7 chapter 15 (भागवत पुराण सप्तम: स्कन्ध:अध्याय 15 गृहस्थोंके लिये मोक्षधर्मका वर्णन)

Bhagwat puran skandh 7 chapter 15 (भागवत पुराण सप्तम: स्कन्ध:अध्याय 15 गृहस्थोंके लिये मोक्षधर्मका वर्णन) (संस्कृत श्लोक: -)   नारद उवाच कर्मनिष्ठा द्विजाः केचित् तपोनिष्ठा नृपापरे । स्वाध्यायेऽन्ये प्रवचने ये केचिज्ज्ञानयोगयोः ।।१ ज्ञाननिष्ठाय देयानि कव्यान्यानन्त्यमिच्छता । दैवे च तदभावे स्यादितरेभ्यो यथार्हतः ।।२ अनुवाद: –   नारदजी कहते हैं- युधिष्ठिर! कुछ ब्राह्मणोंकी निष्ठा कर्ममें, कुछकी तपस्यामें, … Read more

Bhagwat puran skandh 7 chapter 14 (भागवत पुराण सप्तम: स्कन्ध:अध्याय 14 गृहस्थसम्बन्धी सदाचार)

Bhagwat puran skandh 7 chapter 14 (भागवत पुराण सप्तम: स्कन्ध:अध्याय 14 गृहस्थसम्बन्धी सदाचार) (संस्कृत श्लोक: )   युधिष्ठिर उवाच गृहस्थ एतां पदवीं विधिना येन चाञ्जसा । याति देवऋषे ब्रूहि मादृशो गृहमूढधीः ।।१ नारद उवाच गृहेष्ववस्थितो राजन्क्रियाः कुर्वन्गृहोचिताः । वासुदेवार्पणं साक्षादुपासीत महामुनीन् ।।२ शृण्वन्भगवतोऽभीक्ष्णमवतारकथामृतम् । श्रद्दधानो यथाकालमुपशान्तजनावृतः ।।३ सत्सङ्गाच्छनकैः सङ्गमात्मजायात्मजादिषु । विमुच्येन्मुच्यमानेषु स्वयं स्वप्नवदुत्थितः ।।४ यावदर्थमुपासीनो … Read more

Bhagwat puran skandh 7 chapter 13 (भागवत पुराण सप्तम: स्कन्ध:अध्याय 13 यतिधर्मका निरूपण और अवधूत-प्रह्लाद-संवाद)

Bhagwat puran skandh 7 chapter 13 (भागवत पुराण सप्तम: स्कन्ध:अध्याय 13 यतिधर्मका निरूपण और अवधूत-प्रह्लाद-संवाद) (संस्कृत श्लोक: -)   नारद उवाच कल्पस्त्वेवं परिव्रज्य देहमात्रावशेषितः । ग्रामैकरात्रविधिना निरपेक्षश्चरेन्महीम् ।।१ बिभृयाद् यद्यसौ वासः कौपीनाच्छादनं परम् । त्यक्तं न दण्डलिङ्गादेरन्यत् किञ्चिदनापदि ।।२ एक एव चरेद् भिक्षुरात्मारामोऽनपाश्रयः । सर्वभूतसुहृच्छान्तो नारायणपरायणः ।।३ नारदजी कहते हैं- धर्मराज ! यदि वानप्रस्थीमें ब्रह्मविचारका … Read more

Bhagwat puran skandh 7 chapter 12 (भागवत पुराण सप्तम: स्कन्ध:अध्याय 12 ब्रह्मचर्य और वानप्रस्थ आश्रमोंके नियम)

Bhagwat puran skandh 7 chapter 12 (भागवत पुराण सप्तम: स्कन्ध:अध्याय 12 ब्रह्मचर्य और वानप्रस्थ आश्रमोंके नियम) (संस्कृत श्लोक:-)    नारद उवाच ब्रह्मचारी गुरुकुले वसन्दान्तो गुरोर्हितम् । आचरन्दासवन्नीचो गुरौ सुदृढसौहृदः ।।१ सायं प्रातरुपासीत गुर्वग्न्यर्कसुरोत्तमान् । उभे सन्ध्ये च यतवाग् जपन्ब्रह्म समाहितः ।।२ छन्दांस्यधीयीत गुरोराहूतश्चेत् सुयन्त्रितः । उपक्रमेऽवसाने च चरणौ शिरसा नमेत् ।।३ मेखलाजिनवासांसि जटादण्डकमण्डलून् । बिभृयादुपवीतं … Read more

Bhagwat puran skandh 7 chapter 11(भागवत पुराण सप्तम: स्कन्ध:अध्याय 11मानवधर्म, वर्णधर्म और स्त्रीधर्मका निरूपण)

Bhagwat puran skandh 7 chapter 11(भागवत पुराण सप्तम: स्कन्ध:अध्याय 11मानवधर्म, वर्णधर्म और स्त्रीधर्मका निरूपण) (संस्कृत श्लोक: -)   श्रीशुक उवाच श्रुत्वेहितं साधुसभासभाजितं महत्तमाग्रण्य उरुक्रमात्मनः । युधिष्ठिरो दैत्यपतेर्मुदा युतः पप्रच्छ भूयस्तनयं स्वयम्भुवः ।।१ युधिष्ठिर उवाच भगवञ्छ्रोतुमिच्छामि नृणां धर्मं सनातनम् । वर्णाश्रमाचारयुतं यत् पुमान्विन्दते परम् ।।२ भवान्प्रजापतेः साक्षादात्मजः परमेष्ठिनः । सुतानां सम्मतो ब्रह्मस्तपोयोगसमाधिभिः ।।३ नारायणपरा विप्रा धर्मं … Read more

error: Content is protected !!