Bhagwat puran skandh 8 chapter 15 (भागवत पुराण अष्टम: स्कन्ध:अध्याय:पंद्रह राजा बलिकी स्वर्गपर विजय)

Bhagwat puran skandh 8 chapter 15 (भागवत पुराण अष्टम: स्कन्ध:अध्याय:पंद्रह राजा बलिकी स्वर्गपर विजय) (संस्कृत श्लोक:-)   राजोवाच बलेः पदत्रयं भूमेः कस्माद्धरिरयाचत । भूत्वेश्वरः कृपणवल्लब्धार्थोऽपि बबन्ध तम् ।।१ एतद् वेदितुमिच्छामो महत् कौतूहलं हि नः । यज्ञेश्वरस्य पूर्णस्य बन्धनं चाप्यनागसः ।।२ श्रीशुक उवाच पराजित श्रीरसुभिश्च हापितो हीन्द्रेण राजन्भृगुभिः स जीवितः । सर्वात्मना तानभजद् भृगून्बलिः शिष्यो महात्मार्थनिवेदनेन … Read more

Bhagwat puran skandh 8 chapter 14 (भागवत पुराण अष्टम: स्कन्ध:अध्याय: चौदह मनु आदिके पृथक् पृथक् कर्मोंका निरूपण)

Bhagwat puran skandh 8 chapter 14 (भागवत पुराण अष्टम: स्कन्ध:अध्याय: चौदह मनु आदिके पृथक् पृथक् कर्मोंका निरूपण) (संस्कृत: -)   राजोवाच मन्वन्तरेषु भगवन्यथा मन्वादयस्त्विमे । यस्मिन्कर्मणि ये येन नियुक्तास्तद्वदस्व मे ।।१ ऋषिरुवाच मनवो मनुपुत्राश्च मुनयश्च महीपते । इन्द्राः सुरगणाश्चैव सर्वे पुरुषशासनाः ।।२ (अनुवाद: -)   राजा परीक्षित्ने पूछा- भगवन् ! आपके द्वारा वर्णित ये मनु, … Read more

Bhagwat puran skandh 8 chapter 13 (भागवत पुराण अष्टम: स्कन्ध:अध्याय:तेरह आगामी सात मन्वन्तरोंका वर्णन)

Bhagwat puran skandh 8 chapter 13 (भागवत पुराण अष्टम: स्कन्ध:अध्याय:तेरह  आगामी सात मन्वन्तरोंका वर्णन) (संस्कृत श्लोक: -)   श्रीशुक उवाच मनुर्विवस्वतः पुत्रः श्राद्धदेव इति श्रुतः । सप्तमो वर्तमानो यस्तदपत्यानि मे शृणु ।।१ इक्ष्वाकुर्नभगश्चैव धृष्टः शर्यातिरेव च । नरिष्यन्तोऽथ नाभागः सप्तमो दिष्ट उच्यते ।।२ करूषश्च पृषध्रश्च दशमो वसुमान्स्मृतः । मनोर्वैवस्वतस्यैते दश पुत्राः परन्तप ।।३ आदित्या वसवो … Read more

Bhagwat puran skandh 8 chapter 12 (भागवत पुराण अष्टम: स्कन्ध:अध्याय: बारह मोहिनीरूपको देखकर महादेवजीका मोहित होना)

Bhagwat puran skandh 8 chapter 12 (भागवत पुराण अष्टम: स्कन्ध:अध्याय: बारह मोहिनीरूपको देखकर महादेवजीका मोहित होना) (संस्कृत श्लोक: -)   श्रीबादरायणिरुवाच वृषध्वजो निशम्येदं योषिद्रूपेण दानवान् । मोहयित्वा सुरगणान्हरिः सोममपाययत् ।।१ वृषमारुह्य गिरिशः सर्वभूतगणैर्वृतः । सह देव्या ययौ द्रष्टुं यत्रास्ते मधुसूदनः ।।२ सभाजितो भगवता सादरं सोमया भवः । सूपविष्ट उवाचेदं प्रतिपूज्य स्मयन्हरिम् ।।३ श्रीमहादेव उवाच देवदेव … Read more

Bhagwat puran skandh 8 chapter 11(भागवत पुराण अष्टम: स्कन्ध:अध्याय: ग्यारह देवासुर-संग्रामकी समाप्ति)

Bhagwat puran skandh 8 chapter 11(भागवत पुराण अष्टम: स्कन्ध:अध्याय: ग्यारह देवासुर-संग्रामकी समाप्ति) (संस्कृत श्लोक: -)   श्रीशुक उवाच अथो सुराः प्रत्युपलब्धचेतसः परस्य पुंसः परयानुकम्पया । जघ्नुर्भृशं शक्रसमीरणादय- स्तांस्तान्रणे यैरभिसंहताः पुरा ।।१ वैरोचनाय संरब्धो भगवान्पाकशासनः । उदयच्छद् यदा वज्रं प्रजा हाहेति चुक्रुशुः ।।२ वज्रपाणिस्तमाहेदं तिरस्कृत्य पुरः स्थितम् । मनस्विनं सुसम्पन्नं विचरन्तं महामृधे ।।३ श्रीशुकदेवजी कहते हैं- … Read more

Bhagwat puran skandh 8 chapter 10 (भागवत पुराण अष्टम: स्कन्ध:अध्याय 10 देवासुर-संग्राम)

Bhagwat puran skandh 8 chapter 10 (भागवत पुराण अष्टम: स्कन्ध:अध्याय 10 देवासुर-संग्राम) (संस्कृत श्लोक: -)   श्रीशुक उवाच इति दानवदैतेया नाविन्दन्नमृतं नृप । युक्ताः कर्मणि यत्ताश्च वासुदेवपराङ्मुखाः ।।१ साधयित्वामृतं राजन्पाययित्वा स्वकान्सुरान् । पश्यतां सर्वभूतानां ययौ गरुडवाहनः ।।२ सपत्नानां परामृद्धिं दृष्ट्वा ते दितिनन्दनाः । अमृष्यमाणा उत्पेतुर्देवान्प्रत्युद्यतायुधाः ।।३ ततः सुरगणाः सर्वे सुधया पीतयैधिताः । प्रतिसंयुयुधुः शस्त्रैर्नारायणपदाश्रयाः ।।४ … Read more

Bhagwat puran skandh 8 chapter 9 (भागवत पुराण अष्टम: स्कन्ध:अध्याय 9 मोहिनीरूपसे भगवान्‌के द्वारा अमृत बाँटा जाना)

Bhagwat puran skandh 8 chapter 9 (भागवत पुराण अष्टम: स्कन्ध:अध्याय 9 मोहिनीरूपसे भगवान्‌के द्वारा अमृत बाँटा जाना) (संस्कृत श्लोक: -)   श्रीशुक उवाच  तेऽन्योन्यतोऽसुराः पात्रं हरन्तस्त्यक्तसौहृदाः । क्षिपन्तो दस्युधर्माण आयान्तीं ददृशुः स्त्रियम् ।।१ अहो रूपमहो धाम अहो अस्या नवं वयः । इति ते तामभिद्रुत्य पप्रच्छुर्जातहृच्छयाः ।।२ का त्वं कञ्जपलाशाक्षि कुतो वा किं चिकीर्षसि । कस्यासि … Read more

Bhagwat puran skandh 8 chapter 8 (भागवत पुराण अष्टम: स्कन्ध:अध्याय 8 समुद्रसे अमृतका प्रकट होना और भगवान्‌का मोहिनी-अवतार ग्रहण करना)

Bhagwat puran skandh 8 chapter 8 (भागवत पुराण अष्टम: स्कन्ध:अध्याय 8 समुद्रसे अमृतका प्रकट होना और भगवान्‌का मोहिनी-अवतार ग्रहण करना) (संस्कृत श्लोक: -)   श्रीशुक उवाच पीते गरे वृषाङ्केण प्रीतास्तेऽमरदानवाः । ममन्थुस्तरसा सिन्धुं हविर्धानी ततोऽभवत् ।।१ अनुवाद: –   श्रीशुकदेवजी कहते हैं- इस प्रकार जब भगवान् शंकरने विष पी लिया, तब देवता और असुरोंको बड़ी … Read more

Bhagwat puran skandh 8 chapter 7 (भागवत पुराण अष्टम: स्कन्ध:अध्याय 7समुद्रमन्थनका आरम्भ और भगवान् शंकरका विषपान)

Bhagwat puran skandh 8 chapter 7 (भागवत पुराण अष्टम: स्कन्ध:अध्याय 7समुद्रमन्थनका आरम्भ और भगवान् शंकरका विषपान) (संस्कृत श्लोक: -)   श्रीशुक उवाच ते नागराजमामन्त्र्य फलभागेन वासुकिम् । परिवीय गिरौ तस्मिन् नेत्रमब्धिं मुदान्विताः ।।१ आरेभिरे सुसंयत्ता अमृतार्थं कुरूद्वह । हरिः पुरस्ताज्जगृहे पूर्वं देवास्ततोऽभवन् ।।२ तन्नैच्छन् दैत्यपतयो महापुरुषचेष्टितम् । न गृह्णीमो वयं पुच्छमहेरङ्गममङ्गलम् ।।३ अनुवाद: –   … Read more

Bhagwat puran skandh 8 chapter 6 (भागवत पुराण अष्टम: स्कन्ध:अध्याय 6 देवताओं और दैत्योंका मिलकर समुद्रमन्थनके लिये उद्योग करना)

Bhagwat puran skandh 8 chapter 6 (भागवत पुराण अष्टम: स्कन्ध:अध्याय 6 देवताओं और दैत्योंका मिलकर समुद्रमन्थनके लिये उद्योग करना) (संस्कृत श्लोक:-)   श्रीशुक उवाच एवं स्तुतः सुरगणैर्भगवान् हरिरीश्वरः । तेषामाविरभूद् राजन्सहस्रार्कोदयद्युतिः ।।१ तेनैव महसा सर्वे देवाः प्रतिहतेक्षणाः । नापश्यन्खं दिशः क्षोणिमात्मानं च कुतो विभुम् ।।२ विरिञ्चो भगवान् दृष्ट्वा सह शर्वेण तां तनुम् । स्वच्छां मरकतश्यामां … Read more

error: Content is protected !!