Bhagwat puran pratham Skandh Chapter 10,प्रथम स्कन्ध:दशमोऽध्यायःश्रीकृष्णका द्वारका-गमन

Bhagwat puran pratham Skandh Chapter 10,प्रथम स्कन्ध: श्री कृष्ण का द्वारका-गमन संस्कृत श्लोक: – शौनक उवाच हत्वा स्वरिक्थस्पृध आततायिनो युधिष्ठिरो धर्मभृतां वरिष्ठः । सहानुजैः प्रत्यवरुद्धभोजनः कथं प्रवृत्तः किमकारषीत्ततः ।।१ सूत उवाच वंशं कुरोर्वंशदवाग्निनिर्हतं संरोहयित्वा भवभावनो हरिः । निवेशयित्वा निजराज्य ईश्वरो युधिष्ठिरं प्रीतमना बभूव ह ।।२ निशम्य भीष्मोक्तमथाच्युतोक्तं प्रवृत्तविज्ञानविधूतविभ्रमः । शशास गामिन्द्र इवाजिताश्रयः परिध्युपान्तामनुजानुवर्तितः ।।३ हिन्दी … Read more

Bhagwat puran pratham skandh chapter 9, भागवत पुराण प्रथम स्कन्ध:नवमोऽध्यायःयुधिष्ठिरादिका भीष्मजीके पास जाना और भगवान् श्रीकृष्णकी स्तुति करते हुए भीष्मजीका प्राणत्याग करना!

Bhagwat puran pratham skandh chapter 9, भागवत पुराण प्रथम स्कन्ध:नवमोऽध्यायःयुधिष्ठिरादिका भीष्मजीके पास जाना और भगवान् श्रीकृष्णकी स्तुति करते हुए भीष्मजीका प्राणत्याग करना! संस्कृत श्लोक: – सूत उवाच इति भीतः प्रजाद्रोहात्सर्वधर्मविवित्सया । ततो विनशनं प्रागाद्‌यत्र देवव्रतोऽपतत् ।।१ तदा ते भ्रातरः सर्वे सदश्चैः स्वर्णभूषितैः । अन्वगच्छन् रथैर्विप्रा व्यासधौम्यादयस्तथा ।।२ भगवानपि विप्रर्षे रथेन सधनञ्जयः । स तैर्व्यरोचत नृपः … Read more

Bhagwat puran pratham skandh chapter 7 ( भागवत पुराण प्रथम स्कन्ध: सप्तमोऽध्यायःअश्वत्थामाद्वारा द्रौपदीके पुत्रोंका मारा जाना और अर्जुनके द्वारा अश्वत्थामाका मानमर्दन!)

 Bhagwat puran pratham skandh chapter 7(भागवत पुराण प्रथम स्कन्ध:  सप्तमोऽध्यायः अश्वत्थामाद्वारा द्रौपदीके पुत्रोंका मारा जाना और अर्जुनके द्वारा अश्वत्थामाका मानमर्दन!) अथ सप्तमोऽध्यायः संस्कृत श्लोक: – शौनक उवाच निर्गते नारदे सूत भगवान् बादरायणः । श्रुतवांस्तदभिप्रेतं ततः किमकरोद्विभुः ।।१ सूत उवाच ब्रह्मनद्यां सरस्वत्यामाश्रमः पश्चिमे तटे । शम्याप्रास इति प्रोक्त ऋषीणां सत्रवर्धनः ।।२ तस्मिन् स्व आश्रमे व्यासो बदरीषण्डमण्डिते … Read more

Bhagwat puran pratham skandh chapter 6 (भागवत पुराण प्रथम स्कन्ध: षष्ठोऽध्यायः नारदजीके पूर्वचरित्रका शेष भाग!)

Bhagwat puran pratham skandh chapter 6 भागवत पुराण प्रथम स्कन्ध:षष्ठोऽध्यायः नारदजीके पूर्वचरित्रका शेष भाग! अथ षष्ठोऽध्यायः नारदजीके पूर्वचरित्रका शेष भाग  संस्कृत श्लोक: – सूत उवाच एवं निशम्य भगवान्देवर्षेर्जन्म कर्म च । भूयः पप्रच्छ तं ब्रह्मन् व्यासः सत्यवतीसुतः ।।१ व्यास उवाच भिक्षुभिर्विप्रवसिते विज्ञानादेष्टभिस्तव । वर्तमानो वयस्याद्ये ततः किमकरोद्भवान् ।।२ स्वायम्भुव कया वृत्त्या वर्तितं ते परं वयः … Read more

Bhagwat puran pratham skandh chapter 5 (भागवत पुराण प्रथम स्कन्ध:पञ्चमोऽध्यायःभगवान्‌के यश-कीर्तनकी महिमा और देवर्षि नारदजीका पूर्वचरित्र!)

Bhagwat puran pratham skandh chapter 5 (भागवत पुराण प्रथम स्कन्ध:भगवान्‌के यश-कीर्तनकी महिमा और देवर्षि नारदजीका पूर्वचरित्र) अथ पञ्चमोऽध्यायःभगवान्‌के यश-कीर्तनकी महिमा और देवर्षि नारदजीका पूर्वचरित्र संस्कृत श्लोक: – सूत उवाच अथ तं सुखमासीन उपासीनं बृहच्छ्रवाः । देवर्षिः प्राह विप्रर्षि वीणापाणिः स्मयन्निव ।।१ नारद उवाच पाराशर्य महाभाग भवतः कच्चिदात्मना । परितुष्यति शारीर आत्मा मानस एव वा ।।२ … Read more

Bhagwat puran pratham skandh chapter 4 (भागवत पुराण प्रथम स्कंध:चतुर्थोऽध्यायः महर्षि व्यासका असन्तोष)

Bhagwat puran pratham skandh chapter 4 (भागवत पुराण प्रथम स्कंध:चतुर्थोऽध्यायः महर्षि व्यासका असन्तोष) अथ चतुर्थोऽध्यायः महर्षि व्यासका असन्तोष संस्कृत श्लोक: – व्यास उवाच इति ब्रुवाणं संस्तूय मुनीनां दीर्घसत्रिणाम् । वृद्धः कुलपतिः सूतं बह्वचः शौनकोऽब्रवीत् ।।१ हिन्दी अनुवाद: – व्यासजी कहते हैं-उस दीर्घकालीन सत्रमें सम्मिलित हुए मुनियोंमें विद्यावयोवृद्ध कुलपति ऋग्वेदी शौनकजीने सूतजीकी पूर्वोक्त बात सुनकर उनकी … Read more

Bhagwat puran pratham skandh chapter 3 (भागवत पुराण प्रथम स्कंध:तृतीयोऽध्यायः भगवान्के अवतारोंका वर्णन)

Bhagwat puran pratham skandh chapter 3 (भागवत पुराण प्रथम स्कंध:तृतीयोऽध्यायः भगवान्के अवतारोंका वर्णन) अथ तृतीयोऽध्यायः भगवान्के अवतारोंका वर्णन   संस्कृत श्लोक: – सूत उवाच जगृहे पौरुषं रूपं भगवान्महदादिभिः । सम्भूतं षोडशकलमादौ लोकसिसृक्षया ।।१ यस्याम्भसि शयानस्य योगनिद्रां वितन्वतः । नाभिहृदाम्बुजादासीद्ब्रह्मा विश्वसृजां पतिः ।।२ यस्यावयवसंस्थानैः कल्पितो लोकविस्तरः । तद्वै भगवतो रूपं विशुद्धं सत्त्वमूर्जितम् ।।३ हिन्दी अनुवाद: – … Read more

Bhagwat puran pratham skandh chapter 2 (भागवत पुराण प्रथम स्कन्ध:द्वितीयोऽध्यायः भगवत्कथा और भगवद्भक्तिका माहात्म्य)

Bhagwat puran pratham skandh chapter 2 भागवत पुराण प्रथम स्कन्ध:द्वितीयोऽध्यायः भगवत्कथा और भगवद्भक्तिका माहात्म्य अथ द्वितीयोऽध्यायः भगवत्कथा और भगवद्भक्तिका माहात्म्य संस्कृत श्लोक: – व्यास उवाच इति सम्प्रश्नसंहृष्टो विप्राणां रौमहर्षणिः । प्रतिपूज्य वचस्तेषां प्रवक्तुमुपचक्रमे ।।१ सूत उवाच यं प्रव्रजन्तमनुपेतमपेतकृत्यं द्वैपायनो विरहकातर आजुहाव । पुत्रेति तन्मयतया तरवोऽभिनेदु- स्तं सर्वभूतहृदयं मुनिमानतोऽस्मि ।।२ हिन्दी अनुवाद: – श्रीव्यासजी कहते हैं-शौनकादि … Read more

Bhagwat puran pratham skandh chapter 1 (भागवत पुराण प्रथमः स्कन्धः प्रथमोऽध्यायः श्रीसूतजीसे शौनकादि ऋषियोंका प्रश्न)

pratham-skandh-chapter-1 Bhagwat puran in hindi

Bhagwat puran pratham khand chapter 6 (भागवत पुराण प्रथमखंड:षष्ठोऽध्यायः सप्ताहयज्ञकी विधि!)

 Bhagwat puran pratham khand chapter 6 (भागवत पुराण प्रथमखंड:षष्ठोऽध्यायः सप्ताहयज्ञकी विधि! अथ षष्ठोऽध्यायः सप्ताहयज्ञकी विधि) संस्कृत श्लोक: – कुमारा ऊचुः अथ ते सम्प्रवक्ष्यामः सप्ताहश्रवणे विधिम् । सहायैर्वसुभिश्चैव प्रायः साध्यो विधिः स्मृतः ।।१ दैवज्ञं तु समाहूय मुहूर्तं पृच्छ्य यत्नतः । विवाहे यादृशं वित्तं तादृशं परिकल्पयेत् ।।२ हिन्दी अनुवाद: – श्रीसनकादि कहते हैं- नारदजी ! अब हम … Read more

error: Content is protected !!