Bhagwat puran pratham skandh chapter 18(भागवत पुराण प्रथम स्कन्ध: अथाष्टादशोऽध्यायः राजा परीक्षित्को शृंगी ऋषिका शाप!
Bhagwat puran pratham skandh chapter 18(भागवत पुराण प्रथम स्कन्ध: अथाष्टादशोऽध्यायः राजा परीक्षित्को शृंगी ऋषिका शाप! अथाष्टादशोऽध्यायः सूत उवाच संस्कृत श्लोक :- यो वै द्रौण्यस्त्रविप्लुष्टो न मातुरुदरे मृतः । अनुग्रहाद् भगवतः कृष्णस्याद्भुतकर्मणः ।।१ ब्रह्मकोपोत्थिताद् यस्तु तक्षकात्प्राणविप्लवात् । न सम्मुमोहोरुभयाद् भगवत्यर्पिताशयः ।।२ उत्सृज्य सर्वतः सङ्गं विज्ञाताजितसंस्थितिः । वैयासकेर्जहौ शिष्यो गङ्गायां स्वं कलेवरम् ।।३नोत्तमश्लोकवार्तानां जुषतां तत्कथामृतम् । स्यात्सम्भ्रमोऽन्तकालेऽपि … Read more