Bhagwat puran skandh 3 chapter 9(भागवत पुराण तृतीय स्कंध:नवमोऽध्यायः ब्रह्माजीद्वारा भगवान्की स्तुति)
Bhagwat puran skandh 3 chapter 9(भागवत पुराण तृतीय स्कंध:नवमोऽध्यायः ब्रह्माजीद्वारा भगवान्की स्तुति) अथ नवमोऽध्यायः ब्रह्माजीद्वारा भगवान्की स्तुति अथाष्टमोऽध्यायः ब्रह्माजीकी उत्पत्ति संस्कृत श्लोक :- ब्रह्मोवाच ज्ञातोऽसि मेऽद्य सुचिरान्ननु देहभाजां न ज्ञायते भगवतो गतिरित्यवद्यम् । नान्यत्त्वदस्ति भगवन्नपि तन्न शुद्धं मायागुणव्यतिकराद्यदुरुर्विभासि ।।१ रूपं यदेतदवबोधरसोदयेन शश्वन्निवृत्ततमसः सदनुग्रहाय । आदौ गृहीतमवतारशतैकबीजं यन्नाभिपद्मभवनादहमाविरासम् ।।२ नातः परं परम यद्भवतः स्वरूप- मानन्दमात्रमविकल्पमविद्धवर्चः । … Read more