Bhagwat puran skandh 3 chapter 29( भागवत पुराण तृतीय स्कंध:अथैकोनत्रिंशोऽध्यायः भक्तिका मर्म और कालकी महिमा)
Bhagwat puran skandh 3 chapter 29( भागवत पुराण तृतीय स्कंध:अथैकोनत्रिंशोऽध्यायः भक्तिका मर्म और कालकी महिमा) अथैकोनत्रिंशोऽध्यायः भक्तिका मर्म और कालकी महिमा संस्कृत श्लोक :- देवहूतिरुवाच लक्षणं महदादीनां प्रकृतेः पुरुषस्य च । स्वरूपं लक्ष्यतेऽमीषां येन तत्पारमार्थिकम् ।।१ यथा सांख्येषु कथितं यन्मूलं तत्प्रचक्षते । भक्तियोगस्य मे मार्ग ब्रूहि विस्तरशः प्रभो ।।२ विरागो येन पुरुषो भगवन् सर्वतो भवेत् … Read more