Bhagwat puran skandh 4 chapter 16(भागवत पुराण चतुर्थःस्कन्धःषोडशोऽध्यायः वन्दीजनद्वारा महाराज पृथुकी स्तुति)

Bhagwat puran skandh 4 chapter 16(भागवत पुराण चतुर्थःस्कन्धःषोडशोऽध्यायः वन्दीजनद्वारा महाराज पृथुकी स्तुति) अथ षोडशोऽध्यायः वन्दीजनद्वारा महाराज पृथुकी स्तुति संस्कृत श्लोक :- मैत्रेय उवाच इति ब्रुवाणं नृपतिं गायका मुनिचोदिताः । तुष्टुवुस्तुष्टमनसस्तद्वागमृतसेवया ।।१नालं वयं ते महिमानुवर्णने यो देववर्योऽवततार मायया । वेनांगजातस्य च पौरुषाणि ते वाचस्पतीनामपि बभ्रमुर्धियः ।।२ हिंदी अनुवाद :- श्रीमैत्रेयजी कहते हैं- महाराज पृथुने जब इस … Read more

Bhagwat puran skandh 4 chapter 15( भागवत पुराण चतुर्थःस्कन्धःपञ्चदशोऽध्यायः महाराज पृथुका आविर्भाव और राज्याभिषेक)

Bhagwat puran skandh 4 chapter 15( भागवत पुराण चतुर्थःस्कन्धःपञ्चदशोऽध्यायः महाराज पृथुका आविर्भाव और राज्याभिषेक) अथ पञ्चदशोऽध्यायः महाराज पृथुका आविर्भाव और राज्याभिषेक संस्कृत श्लोक :- मैत्रेय उवाच अथ तस्य पुनर्विप्रैरपुत्रस्य महीपतेः । बाहुभ्यां मथ्यमानाभ्यां मिथुनं समपद्यत ।।१ हिंदी अनुवाद :- श्रीमैत्रेयजी कहते हैं- विदुरजी ! इसके बाद ब्राह्मणोंने पुत्रहीन राजा वेनकी भुजाओंका मन्थन किया, तब उनसे … Read more

Bhagwat puran skandh 4 chapter 14( भागवत पुराण चतुर्थःस्कन्धःचतुर्दशोऽध्यायः राजा वेनकी कथा)

Bhagwat puran skandh 4 chapter 14( भागवत पुराण चतुर्थःस्कन्धःचतुर्दशोऽध्यायः राजा वेनकी कथा) अथ चतुर्दशोऽध्यायः राजा वेनकी कथा संस्कृत श्लोक :- मैत्रेय उवाच भृग्वादयस्ते मुनयो लोकानां क्षेमदर्शिनः । गोप्तर्यसति वै नृणां पश्यन्तः पशुसाम्यताम् ।।१ वीर मातरमाहूय सुनीथां ब्रह्मवादिनः । प्रकृत्यसम्मतं वेनमभ्यषिञ्चन् पतिं भुवः ।।२ श्रुत्वा नृपासनगतं वेनमत्युग्रशासनम् । निलिल्युर्दस्यवः सद्यः सर्पत्रस्ता इवाखवः ।।३ स आरूढनृपस्थान उन्नद्धोऽष्टविभूतिभिः … Read more

Bhagwat puran skandh 4 chapter 13( भागवत पुराण चतुर्थःस्कन्धःत्रयोदशोऽध्यायः ध्रुववंशका वर्णन, राजा अंगका चरित्र)

Bhagwat puran skandh 4 chapter 13( भागवत पुराणचतुर्थःस्कन्धः त्रयोदशोऽध्यायः ध्रुववंशका वर्णन, राजा अंगका चरित्र) संस्कृत श्लोक :- सूत उवाच निशम्य कौषारविणोपवर्णितं ध्रुवस्य वैकुण्ठपदाधिरोहणम् । प्ररूढभावो भगवत्यधोक्षजे प्रष्टुं पुनस्तं विदुरः प्रचक्रमे ।।१ विदुर उवाच के ते प्रचेतसो नाम कस्यापत्यानि सुव्रत । कस्यान्ववाये प्रख्याताः कुत्र वा सत्रमासत ।।२ मन्ये महाभागवतं नारदं देवदर्शनम् । येन प्रोक्तः क्रियायोगः परिचर्याविधिहरेः … Read more

Bhagwat puran skandh 4 chapter 12( भागवत पुराण चतुर्थःस्कन्धःद्वादशोऽध्यायः ध्रुवजीको कुबेरका वरदान और विष्णुलोककी प्राप्ति)

Bhagwat puran skandh 4 chapter 12( भागवत पुराण चतुर्थःस्कन्धःद्वादशोऽध्यायः ध्रुवजीको कुबेरका वरदान और विष्णुलोककी प्राप्ति) अथ द्वादशोऽध्यायः ध्रुवजीको कुबेरका वरदान और विष्णुलोककी प्राप्ति  संस्कृत श्लोक: – मैत्रेय उवाच ध्रुवं निवृत्तं प्रतिबुद्धय वैशसा- दपेतमन्युं भगवान् धनेश्वरः । तत्रागतश्चारणयक्षकिन्नरैः संस्तूयमानोऽभ्यवदत्कृतांजलिम् ।।१ धनद उवाच भो भोः क्षत्रियदायाद परितुष्टोऽस्मि तेऽनघ । यस्त्वं पितामहादेशाद्वैरं दुस्त्यजमत्यजः ।।२ हिन्दी अनुवाद: – श्रीमैत्रेयजी … Read more

Bhagwat puran skandh 4 chapter 11(भागवत पुराण चतुर्थः स्कन्धःअथैकादशोऽध्यायः स्वायम्भुव-मनुका ध्रुवजीको युद्ध बंद करनेके लिये समझाना)

Bhagwat puran skandh 4 chapter 11(भागवत पुराण चतुर्थःस्कन्धःअथैकादशोऽध्यायः स्वायम्भुव-मनुका ध्रुवजीको युद्ध बंद करनेके लिये समझाना) अथैकादशोऽध्यायः स्वायम्भुव-मनुका ध्रुवजीको युद्ध बंद करनेके लिये समझाना संस्कृत श्लोक :- मैत्रेय उवाच निशम्य गदतामेवमृषीणां धनुषि ध्रुवः । संदधेऽस्त्रमुपस्पृश्य यन्नारायणनिर्मितम् ।।१ संधीयमान एतस्मिन्माया गुह्यकनिर्मिताः । क्षिप्रं विनेशुर्विदुर क्लेशा ज्ञानोदये यथा ।।२ हिंदी अनुवाद :- श्रीमैत्रेयजी कहते हैं- विदुरजी ! ऋषियोंका … Read more

Bhagwat puran skandh 4 chapter 10( भागवत पुराण चतुर्थः स्कन्धःदशमोऽध्यायः उत्तमका मारा जाना, ध्रुवका यक्षोंके साथ युद्ध)

Bhagwat puran  skandh 4 chapter 10( भागवत पुराण चतुर्थः स्कन्धःदशमोऽध्यायः उत्तमका मारा जाना, ध्रुवका यक्षोंके साथ युद्ध) अथ दशमोऽध्यायः उत्तमका मारा जाना, ध्रुवका यक्षोंके साथ युद्ध संस्कृत श्लोक :- मैत्रेय उवाच प्रजापतेर्दुहितरं शिशुमारस्य वै ध्रुवः । उपयेमे भ्रमिं नाम तत्सुतौ कल्पवत्सरौ ।।१ हिंदी अनुवाद :- श्रीमैत्रेयजी कहते हैं- विदुरजी ! ध्रुवने प्रजापति शिशुमारकी पुत्री भ्रमिके … Read more

Bhagwat puran skandh 4 chapter 9(भागवत पुराण चतुर्थः स्कन्धःनवमोऽध्यायः ध्रुवका वर पाकर घर लौटना)

Bhagwat puran skandh 4 chapter 9(भागवत पुराण चतुर्थः स्कन्धःनवमोऽध्यायः ध्रुवका वर पाकर घर लौटना) अथ नवमोऽध्यायः ध्रुवका वर पाकर घर लौटना संस्कृत श्लोक :- मैत्रेय उवाच त एवमुत्सन्नभया उरुक्रमे कृतावनामाः प्रययुस्त्रिविष्टपम् । सहस्रशीर्षापि ततो गरुत्मता मधोर्वनं भृत्यदिदृक्षया गतः ।।१ स वै धिया योगविपाकतीव्रया हृत्पद्मकोशे स्फुरितं तडित्प्रभम् । तिरोहितं सहसैवोपलक्ष्य बहिःस्थितं तदवस्थं ददर्श ।।२ तद्दर्शनेनागतसाध्वसः क्षिता- … Read more

Bhagwat puran skandh 4 chapter 8(भागवत पुराण चतुर्थः स्कन्धःअथाष्टमोऽध्यायःध्रुवका वन-गमन)

Bhagwat puran skandh 4 chapter 8(भागवत पुराण चतुर्थः स्कन्धःअथाष्टमोऽध्यायःध्रुवका वन-गमन) अथाष्टमोऽध्यायः ध्रुवका वन-गमन संस्कृत श्लोक :- मैत्रेय उवाच सनकाद्या नारदश्च ऋभुर्हसोऽरुणिर्यतिः । नैते गृहान् ब्रह्मसुता ह्यावसन्नूर्ध्वरतसः ।।१ मृषाधर्मस्य भार्याऽऽसीद्दम्भं मायां च शत्रुहन् । असूत मिथुनं तत्तु निर्ऋतिर्जगृहेऽप्रजः ।।२ तयोः समभवल्लोभो निकृतिश्च महामते । ताभ्यां क्रोधश्च हिंसा च यद्दुरुक्तिः स्वसा कलिः ।।३ दुरुक्तौ कलिराधत्त भयं मृत्युं … Read more

Bhagwat puran skandh 4 chapter 7(भागवत पुराण चतुर्थः स्कन्धःसप्तमोऽध्यायः दक्षयज्ञकी पूर्ति)

Bhagwat puran skandh 4 chapter 7(भागवत पुराण चतुर्थः स्कन्धःसप्तमोऽध्यायःदक्षयज्ञकी पूर्ति) अथ सप्तमोऽध्यायः दक्षयज्ञकी पूर्ति संस्कृत श्लोक :- मैत्रेय उवाच इत्यजेनानुनीतेन भवेन परितुष्यता । अभ्यधायि महाबाहो प्रहस्य श्रूयतामिति ।।१ श्रीमहादेव उवाच नाघं प्रजेश बालानां वर्णये नानुचिन्तये । देवमायाभिभूतानां दण्डस्तत्र धृतो मया ।।२ प्रजापतेर्दग्धशीष्र्णो भवत्वजमुखं शिरः । मित्रस्य चक्षुषेक्षेत भागं स्वं बर्हिषो भगः ।।३ पूषा तु यजमानस्य … Read more

error: Content is protected !!