Bhagwat puran skandh 4 chapter 26(भागवत पुराण चतुर्थः स्कन्धःषड्विंशोऽध्यायः राजा पुरंजनका शिकार खेलने वनमें जाना और रानीका कुपित होना)
Bhagwat puran skandh 4 chapter 26(भागवत पुराण चतुर्थः स्कन्धःषड्विंशोऽध्यायः राजा पुरंजनका शिकार खेलने वनमें जाना और रानीका कुपित होना) अथ षड्विंशोऽध्यायः राजा पुरंजनका शिकार खेलने वनमें जाना और रानीका कुपित होना संस्कृत श्लोक :- नारद उवाच स एकदा महेष्वासो रथं पञ्चाश्वमाशुगम् । द्वीषं द्विचक्रमेकाक्षं त्रिवेणुं पञ्चबन्धुरम् ।।१एकरश्म्येकदमनमेकनीडं द्विकूबरम् । पञ्चप्रहरणं सप्तवरूथं पञ्चविक्रमम् ।।२हैमोपस्करमारुह्य स्वर्णवर्माक्षयेषुधिः । … Read more