Bhagwat puran pratham skandh chapter 5 (भागवत पुराण प्रथम स्कन्ध:पञ्चमोऽध्यायःभगवान्‌के यश-कीर्तनकी महिमा और देवर्षि नारदजीका पूर्वचरित्र!)

Bhagwat puran pratham skandh chapter 5 (भागवत पुराण प्रथम स्कन्ध:भगवान्‌के यश-कीर्तनकी महिमा और देवर्षि नारदजीका पूर्वचरित्र) अथ पञ्चमोऽध्यायःभगवान्‌के यश-कीर्तनकी महिमा और देवर्षि नारदजीका पूर्वचरित्र संस्कृत श्लोक: – सूत उवाच अथ तं सुखमासीन उपासीनं बृहच्छ्रवाः । देवर्षिः प्राह विप्रर्षि वीणापाणिः स्मयन्निव ।।१ नारद उवाच पाराशर्य महाभाग भवतः कच्चिदात्मना । परितुष्यति शारीर आत्मा मानस एव वा ।।२ … Read more

Bhagwat puran pratham skandh chapter 4 (भागवत पुराण प्रथम स्कंध:चतुर्थोऽध्यायः महर्षि व्यासका असन्तोष)

Bhagwat puran pratham skandh chapter 4 (भागवत पुराण प्रथम स्कंध:चतुर्थोऽध्यायः महर्षि व्यासका असन्तोष) अथ चतुर्थोऽध्यायः महर्षि व्यासका असन्तोष संस्कृत श्लोक: – व्यास उवाच इति ब्रुवाणं संस्तूय मुनीनां दीर्घसत्रिणाम् । वृद्धः कुलपतिः सूतं बह्वचः शौनकोऽब्रवीत् ।।१ हिन्दी अनुवाद: – व्यासजी कहते हैं-उस दीर्घकालीन सत्रमें सम्मिलित हुए मुनियोंमें विद्यावयोवृद्ध कुलपति ऋग्वेदी शौनकजीने सूतजीकी पूर्वोक्त बात सुनकर उनकी … Read more

Bhagwat puran pratham skandh chapter 3 (भागवत पुराण प्रथम स्कंध:तृतीयोऽध्यायः भगवान्के अवतारोंका वर्णन)

Bhagwat puran pratham skandh chapter 3 (भागवत पुराण प्रथम स्कंध:तृतीयोऽध्यायः भगवान्के अवतारोंका वर्णन) अथ तृतीयोऽध्यायः भगवान्के अवतारोंका वर्णन   संस्कृत श्लोक: – सूत उवाच जगृहे पौरुषं रूपं भगवान्महदादिभिः । सम्भूतं षोडशकलमादौ लोकसिसृक्षया ।।१ यस्याम्भसि शयानस्य योगनिद्रां वितन्वतः । नाभिहृदाम्बुजादासीद्ब्रह्मा विश्वसृजां पतिः ।।२ यस्यावयवसंस्थानैः कल्पितो लोकविस्तरः । तद्वै भगवतो रूपं विशुद्धं सत्त्वमूर्जितम् ।।३ हिन्दी अनुवाद: – … Read more

Bhagwat puran pratham skandh chapter 2 (भागवत पुराण प्रथम स्कन्ध:द्वितीयोऽध्यायः भगवत्कथा और भगवद्भक्तिका माहात्म्य)

Bhagwat puran pratham skandh chapter 2 भागवत पुराण प्रथम स्कन्ध:द्वितीयोऽध्यायः भगवत्कथा और भगवद्भक्तिका माहात्म्य अथ द्वितीयोऽध्यायः भगवत्कथा और भगवद्भक्तिका माहात्म्य संस्कृत श्लोक: – व्यास उवाच इति सम्प्रश्नसंहृष्टो विप्राणां रौमहर्षणिः । प्रतिपूज्य वचस्तेषां प्रवक्तुमुपचक्रमे ।।१ सूत उवाच यं प्रव्रजन्तमनुपेतमपेतकृत्यं द्वैपायनो विरहकातर आजुहाव । पुत्रेति तन्मयतया तरवोऽभिनेदु- स्तं सर्वभूतहृदयं मुनिमानतोऽस्मि ।।२ हिन्दी अनुवाद: – श्रीव्यासजी कहते हैं-शौनकादि … Read more

Bhagwat puran pratham skandh chapter 1 (भागवत पुराण प्रथमः स्कन्धः प्रथमोऽध्यायः श्रीसूतजीसे शौनकादि ऋषियोंका प्रश्न)

pratham-skandh-chapter-1 Bhagwat puran in hindi

Bhagwat puran pratham khand chapter 6 (भागवत पुराण प्रथमखंड:षष्ठोऽध्यायः सप्ताहयज्ञकी विधि!)

 Bhagwat puran pratham khand chapter 6 (भागवत पुराण प्रथमखंड:षष्ठोऽध्यायः सप्ताहयज्ञकी विधि! अथ षष्ठोऽध्यायः सप्ताहयज्ञकी विधि) संस्कृत श्लोक: – कुमारा ऊचुः अथ ते सम्प्रवक्ष्यामः सप्ताहश्रवणे विधिम् । सहायैर्वसुभिश्चैव प्रायः साध्यो विधिः स्मृतः ।।१ दैवज्ञं तु समाहूय मुहूर्तं पृच्छ्य यत्नतः । विवाहे यादृशं वित्तं तादृशं परिकल्पयेत् ।।२ हिन्दी अनुवाद: – श्रीसनकादि कहते हैं- नारदजी ! अब हम … Read more

Bhagwat puran pratham khand chapter 5 (भागवत पुराण प्रथम खंड :पञ्चमोऽध्यायः धुन्धुकारीको प्रेतयोनिकी प्राप्ति और उससे उद्धार हिन्दी अर्थ सहित!!)

Bhagwat puran pratham khand chapter 5 भागवत पुराण प्रथम खंड :पञ्चमोऽध्यायः धुन्धुकारीको प्रेतयोनिकी प्राप्ति और उससे उद्धार हिन्दी अर्थ सहित!! अथ पञ्चमोऽध्यायः धुन्धुकारीको प्रेतयोनिकी प्राप्ति और उससे उद्धार!! संस्कृत श्लोक: – सूत उवाच पितर्युपरते तेन जननी ताडिता भृशम् । क्व वित्तं तिष्ठति ब्रूहि हनिष्ये लत्तया न चेत् ।।१ इति तद्वाक्यसंत्रासाज्जनन्या पुत्रदुःखतः । कूपे पातः कृतो … Read more

Bhagwat puran pratham khand chapter 4 (भागवत पुराण प्रथम खंड :चतुर्थोऽध्यायः गोकर्णोपाख्यान प्रारम्भ!!)

Bhagwat puran pratham khand chapter 4 भागवत पुराण प्रथम खंड :चतुर्थोऽध्यायः गोकर्णोपाख्यान प्रारम्भ!! !!अथ चतुर्थोऽध्यायः गोकर्णोपाख्यान प्रारम्भ!! संस्कृत श्लोक: – सूत उवाच: अथ वैष्णवचित्तेषु दृष्ट्वा भक्तिमलौकिकीम् । निजलोकं परित्यज्य भगवान् भक्तवत्सलः ।।१ वनमाली घनश्यामः पीतवासा मनोहरः । काञ्चीकलापरुचिरो लसन्मुकुटकुण्डलः ।।२ त्रिभङ्गललितश्चारुकौस्तुभेन विराजितः । कोटिमन्मथलावण्यो हरिचन्दनचर्चितः ।।३ परमानन्दचिन्मूर्तिर्मधुरो मुरलीधरः । आविवेश स्वभक्तानां हृदयान्यमलानि च ।।४ वैकुण्ठवासिनो … Read more

Bhagwat puran pratham khand chapter 3 (भागवत पुराण प्रथम खंड: तृतीयोऽध्यायः भक्तिके कष्टकी निवृत्ति !!)

Bhagwat puran pratham khand chapter 3 भागवत पुराण प्रथम खंड: तृतीयोऽध्यायः भक्तिके कष्टकी निवृत्ति !!! !श्री परमात्मने नमः !! संस्कृत श्लोक: – नारद उवाच  ज्ञानयज्ञं करिष्यामि शुकशास्त्रकथोज्ज्वलम् । भक्तिज्ञानविरागाणां स्थापनार्थं प्रयत्नतः ।।१कुत्र कार्यो मया यज्ञः स्थलं तद्वाच्यतामिह ।महिमा शुकशास्त्रस्य वक्तव्यो वेदपारगैः ।।२कियद्भिर्दिवसैः श्राव्या श्रीमद्भागवती कथा ।को विधिस्तत्र कर्तव्यो ममेदं ब्रुवतामितः ।।३ कुमारा उवाच  शृणु नारद … Read more

Bhagwat puran pratham khand chapter 2(भागवत पुराण प्रथम खंड: द्वितीयोऽध्यायः भक्तिका दुःख दूर करनेके लिये नारदजीका उद्योग!!)

Bhagwat puran pratham khand chapter 2(भागवत पुराण प्रथम खंड: द्वितीयोऽध्यायः भक्तिका दुःख दूर करनेके लिये नारदजीका उद्योग!!) !!श्री प्रमात्मने नमः !! संस्कृत श्लोक: – नारद उवाच वृथा खेदयसे बाले अहो चिन्तातुरा कथम् । श्रीकृष्णचरणाम्भोजं स्मर दुःखं गमिष्यति ।।१ द्रौपदी च परित्राता येन कौरवकश्मलात् । पालिता गोपसुन्दर्यः स कृष्णः क्वापि नो गतः ।।२ त्वं तु भक्तिः … Read more

error: Content is protected !!