Bhagwat pratham khand(प्रथम खंड)

!!श्री गणेशाय नमः!! Sampurn Bhagwat puran in hindi: सम्पूर्ण भागवत पुराण आपको इसी पोस्ट पर पढ़ने को मिलेगा नीचे दिए गए विषय शुचि के साथ- साथ सम्पूर्ण भागवत पुराण का लिंक भी दिया गया हैं जिसको सिर्फ टच  करने पर आपको पढ़ने को मिलेगा इससे आपको पढ़ने में आसान रहेगा इसलिए हमने इसे डिजाइन किया … Read more

Bhagwat puran intro (भागवत पुराण प्रस्तावना)

!!श्री गणेशाय नमः!! !!भागवत पुराण (Bhagavat Puran intro in hindi) का महत्व!! “पुराणों में भागवत पुराण सबसे अधिक लोकप्रिय पुराण कहा जाता हे। इस पुराण में भगवान श्री कृष्ण की लीला जीतनी बताई गयी हे उतनी किसी अन्य पुराण में नहीं है। इसलिए भागवत पुराण कृष्ण भक्त के लिए पूजनीय ग्रंथ है। “भागवत पुराण में … Read more

Bhagwat puran pratham skandh chapter 8, (भागवत पुराण प्रथम स्कंध:अथाष्टमोऽध्यायःगर्भमें परीक्षित्की रक्षा, कुन्तीके द्वारा भगवान्‌की स्तुति और युधिष्ठिरका शोक)

Bhagwat puran pratham skandh chapter 8, (भागवत पुराण प्रथम स्कंध: अथाष्टमोऽध्यायःगर्भमें परीक्षित्की रक्षा, कुन्तीके द्वारा भगवान्‌की स्तुति और युधिष्ठिरका शोक.) संस्कृत श्लोक: – सूत उवाच, अथ ते सम्परेतानां स्वानामुदकमिच्छताम् । दातुं सकृष्णा गङ्गायां पुरस्कृत्य ययुः स्त्रियः ।।१ ते निनीयोदकं सर्वे विलप्य च भृशं पुनः । आप्लुता हरिपादाब्जरजः पूतसरिज्जले ।।२ तत्रासीनं कुरुपतिं धृतराष्ट्र सहानुजम् । गान्धारीं … Read more

Bhagwat puran Pratham Skandh Chapter 13,भागवत पुराण प्रथम स्कन्ध:त्रयोदशोऽध्यायः विदुरजीके उपदेशसे धृतराष्ट्र और गान्धारीका वनमें जाना

Bhagwat puran Pratham Skandh Chapter 13, भागवत पुराण प्रथम स्कन्ध:त्रयोदशोऽध्यायः विदुरजीके उपदेशसे धृतराष्ट्र और गान्धारीका वनमें जाना अथ त्रयोदशोऽध्यायः विदुरजीके उपदेशसे धृतराष्ट्र और गान्धारीका वनमें जाना सूत उवाच संस्कृत श्लोक :-  विदुरस्तीर्थयात्रायां मैत्रेयादात्मनो गतिम् । ज्ञात्वागाद्धास्तिनपुरं तयावाप्तविवित्सितः ।।१ यावतः कृतवान् प्रश्नान् क्षत्ता कौषारवाग्रतः । जातैकभक्तिर्गोविन्दे तेभ्यश्चोपरराम ह ।।२ तं बन्धुमागतं दृष्ट्वा धर्मपुत्रः सहानुजः । धृतराष्ट्रो … Read more

Bhagwat puran Pratham Skandh Chapter 12, (भागवत पुराण प्रथम स्कन्ध:द्वादशोऽध्यायः परीक्षित्का जन्म!)

Bhagwat puran Pratham Skandh Chapter 12, (भागवत पुराण प्रथम स्कन्ध:द्वादशोऽध्यायः परीक्षित्का जन्म) संस्कृत श्लोक: – शौनक उवाच अश्वत्थाम्नोपसृष्टेन ब्रह्मशीष्र्णोरुतेजसा । उत्तराया हतो गर्भ ईशेनाजीवितः पुनः ।।१ तस्य जन्म महाबुद्धेः कर्माणि च महात्मनः । निधनं च यथैवासीत्स प्रेत्य गतवान् यथा ।।२ तदिदं श्रोतुमिच्छामो गदितुं यदि मन्यसे । ब्रूहि नः श्रद्दधानानां यस्य ज्ञानमदाच्छुकः ।।३ सूत उवाच अपीपलद्धर्मराजः … Read more

Bhagwat puran Pratham Skandh Chapter 11, भागवत पुराण प्रथम स्कन्ध:द्वारकामें श्रीकृष्णका राजोचित स्वागत

Bhagwat puran Pratham Skandh Chapter 11, भागवत पुराण प्रथम स्कन्ध:द्वारकामें श्रीकृष्णका राजोचित स्वागतअथैकादशोऽध्यायः द्वारकामें श्रीकृष्णका राजोचित स्वागत संस्कृत श्लोक:- सूत उवाच     आनर्तान् स उपव्रज्य स्वृद्धाञ्जनपदान् स्वकान् । नित्यं निरीक्षमाणानां यदपि द्वारकौकसाम् । नैव तृप्यन्ति हि दृशः श्रियो धामाङ्गमच्युतम् ।।२५ हिन्दी अनुवाद: – भगवान् श्रीकृष्णने बन्धु-बान्धवों, नागरिकों और सेवकोंसे उनकी योग्यताके अनुसार अलग-अलग मिलकर … Read more

Bhagwat puran pratham Skandh Chapter 10,प्रथम स्कन्ध:दशमोऽध्यायःश्रीकृष्णका द्वारका-गमन

Bhagwat puran pratham Skandh Chapter 10,प्रथम स्कन्ध: श्री कृष्ण का द्वारका-गमन संस्कृत श्लोक: – शौनक उवाच हत्वा स्वरिक्थस्पृध आततायिनो युधिष्ठिरो धर्मभृतां वरिष्ठः । सहानुजैः प्रत्यवरुद्धभोजनः कथं प्रवृत्तः किमकारषीत्ततः ।।१ सूत उवाच वंशं कुरोर्वंशदवाग्निनिर्हतं संरोहयित्वा भवभावनो हरिः । निवेशयित्वा निजराज्य ईश्वरो युधिष्ठिरं प्रीतमना बभूव ह ।।२ निशम्य भीष्मोक्तमथाच्युतोक्तं प्रवृत्तविज्ञानविधूतविभ्रमः । शशास गामिन्द्र इवाजिताश्रयः परिध्युपान्तामनुजानुवर्तितः ।।३ हिन्दी … Read more

Bhagwat puran pratham skandh chapter 9, भागवत पुराण प्रथम स्कन्ध:नवमोऽध्यायःयुधिष्ठिरादिका भीष्मजीके पास जाना और भगवान् श्रीकृष्णकी स्तुति करते हुए भीष्मजीका प्राणत्याग करना!

Bhagwat puran pratham skandh chapter 9, भागवत पुराण प्रथम स्कन्ध:नवमोऽध्यायःयुधिष्ठिरादिका भीष्मजीके पास जाना और भगवान् श्रीकृष्णकी स्तुति करते हुए भीष्मजीका प्राणत्याग करना! संस्कृत श्लोक: – सूत उवाच इति भीतः प्रजाद्रोहात्सर्वधर्मविवित्सया । ततो विनशनं प्रागाद्‌यत्र देवव्रतोऽपतत् ।।१ तदा ते भ्रातरः सर्वे सदश्चैः स्वर्णभूषितैः । अन्वगच्छन् रथैर्विप्रा व्यासधौम्यादयस्तथा ।।२ भगवानपि विप्रर्षे रथेन सधनञ्जयः । स तैर्व्यरोचत नृपः … Read more

Bhagwat puran pratham skandh chapter 7 ( भागवत पुराण प्रथम स्कन्ध: सप्तमोऽध्यायःअश्वत्थामाद्वारा द्रौपदीके पुत्रोंका मारा जाना और अर्जुनके द्वारा अश्वत्थामाका मानमर्दन!)

 Bhagwat puran pratham skandh chapter 7(भागवत पुराण प्रथम स्कन्ध:  सप्तमोऽध्यायः अश्वत्थामाद्वारा द्रौपदीके पुत्रोंका मारा जाना और अर्जुनके द्वारा अश्वत्थामाका मानमर्दन!) अथ सप्तमोऽध्यायः संस्कृत श्लोक: – शौनक उवाच निर्गते नारदे सूत भगवान् बादरायणः । श्रुतवांस्तदभिप्रेतं ततः किमकरोद्विभुः ।।१ सूत उवाच ब्रह्मनद्यां सरस्वत्यामाश्रमः पश्चिमे तटे । शम्याप्रास इति प्रोक्त ऋषीणां सत्रवर्धनः ।।२ तस्मिन् स्व आश्रमे व्यासो बदरीषण्डमण्डिते … Read more

Bhagwat puran pratham skandh chapter 6 (भागवत पुराण प्रथम स्कन्ध: षष्ठोऽध्यायः नारदजीके पूर्वचरित्रका शेष भाग!)

Bhagwat puran pratham skandh chapter 6 भागवत पुराण प्रथम स्कन्ध:षष्ठोऽध्यायः नारदजीके पूर्वचरित्रका शेष भाग! अथ षष्ठोऽध्यायः नारदजीके पूर्वचरित्रका शेष भाग  संस्कृत श्लोक: – सूत उवाच एवं निशम्य भगवान्देवर्षेर्जन्म कर्म च । भूयः पप्रच्छ तं ब्रह्मन् व्यासः सत्यवतीसुतः ।।१ व्यास उवाच भिक्षुभिर्विप्रवसिते विज्ञानादेष्टभिस्तव । वर्तमानो वयस्याद्ये ततः किमकरोद्भवान् ।।२ स्वायम्भुव कया वृत्त्या वर्तितं ते परं वयः … Read more

error: Content is protected !!