Bhagwat puran skandh 2 chapter 3( भागवत पुराण द्वितीय स्कन्ध: तृतीयोऽध्यायः कामनाओंके अनुसार विभिन्न देवताओंकी उपासना तथा भगवद्भक्तिके प्राधान्यका निरूपण!

Bhagwat puran skandh 2 chapter 3( भागवत पुराण द्वितीय स्कन्ध: तृतीयोऽध्यायः कामनाओंके अनुसार विभिन्न देवताओंकी उपासना तथा भगवद्भक्तिके प्राधान्यका निरूपण! अथ तृतीयोऽध्यायः कामनाओंके अनुसार विभिन्न देवताओंकी उपासना तथा भगवद्भक्तिके प्राधान्यका निरूपण श्रीशुक उवाच संस्कृत श्लोक: – एवमेतन्निगदितं पृष्टवान् यद्भवान् मम । नृणां यन्म्रियमाणानां मनुष्येषु मनीषिणाम् ।।१ब्रह्मवर्चसकामस्तु यजेत ब्रह्मणस्पतिम् । इन्द्रमिन्द्रियकामस्तु प्रजाकामः प्रजापतीन् ।।२देवीं मायां तु … Read more

Bhagwat puran skandh 2 chapter 2(भागवत पुराण द्वितीय स्कन्ध:भगवान्‌के स्थूल और सूक्ष्मरूपोंकी धारणा तथा क्रममुक्ति और सद्योमुक्तिका वर्णन!

Bhagwat puran skandh 2 chapter 2(भागवत पुराण द्वितीय स्कन्ध:भगवान्‌के स्थूल और सूक्ष्मरूपोंकी धारणा तथा क्रममुक्ति और सद्योमुक्तिका वर्णन! अथ द्वितीयोऽध्यायः भगवान्‌के स्थूल और सूक्ष्मरूपोंकी धारणा तथा क्रममुक्ति और सद्योमुक्तिका वर्णन श्रीशुक उवाच संस्कृत श्लोक: – एवं पुरा धारणयाऽऽत्मयोनि- र्नष्टां स्मृतिं प्रत्यवरुध्य तुष्टात् । तथा ससर्जेदममोघदृष्टि- र्यथाप्ययात् प्राग् व्यवसायबुद्धिः ।।१शाब्दस्य हि ब्रह्मण एष पन्था यन्नामभिर्ध्यायति धीरपार्थेः … Read more

Bhagwat puran skandh 2 chapter 1(भागवत पुराण द्वितीय स्कन्ध:प्रथमोऽध्यायः ध्यान-विधि और भगवान्‌के विराट्स्वरूपका वर्णन!)

Bhagwat puran skandh 2 chapter 1(भागवत पुराण द्वितीय स्कन्ध:प्रथमोऽध्यायः ध्यान-विधि और भगवान्‌के विराट्स्वरूपका वर्णन! [द्वितीयः स्कन्धः] अथ प्रथमोऽध्यायः ध्यान-विधि और भगवान्‌के विराट्स्वरूपका वर्णन ॐ नमो भगवते वासुदेवाय  संस्कृत श्लोक: – श्रीशुक उवाच वरीयानेष ते प्रश्नः कृतो लोकहितं नृप । आत्मवित्सम्मतः पुंसां श्रोतव्यादिषु यः परः ।।१श्रोतव्यादीनि राजेन्द्र नृणां सन्ति सहस्रशः । अपश्यतामात्मतत्त्वं गृहेषु गृहमेधिनाम् ।।२निद्रया ह्रियते … Read more

Bhagwat puran pratham skandh chapter 19(भागवत पुराण प्रथम स्कन्ध: अथैकोनविंशोऽध्यायः परीक्षित्का अनशनव्रत और शुकदेवजीका आगमन!)

Bhagwat puran pratham skandh chapter 19(भागवत पुराण प्रथम स्कन्ध:अथैकोनविंशोऽध्यायःपरीक्षित्का अनशनव्रत और शुकदेवजीका आगमन सूत उवाच संस्कृत श्लोक :- महीपतिस्त्वथ तत्कर्म गर्छ विचिन्तयन्नात्मकृतं सुदुर्मनाः । अहो मया नीचमनार्यवत्कृतं निरागसि ब्रह्मणि गूढतेजसि ।।१ ध्रुवं ततो मे कृतदेवहेलनाद् दुरत्ययं व्यसनं नातिदीर्घात् । तदस्तु कामं त्वघनिष्कृताय मेयथा न कुर्यां पुनरेवमद्धा ।।२ अद्यद्यैव राज्यं बलमृद्धकोशं प्रकोपितब्रह्मकुलानलो मे ।दहत्वभद्रस्य पुनर्न मेऽभूत् … Read more

Bhagwat puran pratham skandh chapter 18(भागवत पुराण प्रथम स्कन्ध: अथाष्टादशोऽध्यायः राजा परीक्षित्‌को शृंगी ऋषिका शाप!

Bhagwat puran pratham skandh chapter 18(भागवत पुराण प्रथम स्कन्ध: अथाष्टादशोऽध्यायः राजा परीक्षित्‌को शृंगी ऋषिका शाप! अथाष्टादशोऽध्यायः सूत उवाच संस्कृत श्लोक :- यो वै द्रौण्यस्त्रविप्लुष्टो न मातुरुदरे मृतः । अनुग्रहाद् भगवतः कृष्णस्याद्भुतकर्मणः ।।१ ब्रह्मकोपोत्थिताद् यस्तु तक्षकात्प्राणविप्लवात् । न सम्मुमोहोरुभयाद् भगवत्यर्पिताशयः ।।२ उत्सृज्य सर्वतः सङ्गं विज्ञाताजितसंस्थितिः । वैयासकेर्जहौ शिष्यो गङ्गायां स्वं कलेवरम् ।।३नोत्तमश्लोकवार्तानां जुषतां तत्कथामृतम् । स्यात्सम्भ्रमोऽन्तकालेऽपि … Read more

Bhagwat puran pratham skandh chapter 17(भागवत पुराण प्रथम स्कन्ध: सप्तदशोऽध्यायः महाराज परीक्षित्द्वारा कलियुगका दमन!

Bhagwat puran pratham skandh chapter 17(भागवत पुराण प्रथम स्कन्ध: सप्तदशोऽध्यायः महाराज परीक्षित्द्वारा कलियुगका दमन! अथ सप्तदशोऽध्यायः सूत उवाच संस्कृत श्लोक :-तत्र गोमिथुनं राजा हन्यमानमनाथवत् । दण्डहस्तं च वृषलं ददृशे नृपलाञ्छनम् ।।१वृषं मृणालधवलं मेहन्तमिव बिभ्यतम् । वेपमानं पदैकेन सीदन्तं शूद्रताडितम् ।।२गां च धर्मदुघां दीनां भृशं शूद्रपदाहताम् । विवत्सां साश्रुवदनां क्षामां यवसमिच्छतीम् ।।३पप्रच्छ रथमारूढः कार्तस्वरपरिच्छदम् । मेघगम्भीरया … Read more

Bhagwat puran pratham skandh chapter 16(भागवत पुराण प्रथम स्कन्ध: परीक्षित्की दिग्विजय तथा धर्म और पृथ्वीका संवाद!

Bhagwat puran pratham skandh chapter 16(भागवत पुराण प्रथम स्कन्ध: परीक्षित्की दिग्विजय तथा धर्म और पृथ्वीका संवाद! अथ षोडशोऽध्यायः परीक्षित्की दिग्विजय तथा धर्म और पृथ्वीका संवाद! संस्कृत श्लोक :- सूत ततः परीक्षिद् द्विजवर्यशिक्षया महीं महाभागवतः शशास ह । यथा हि सूत्यामभिजातकोविदाः समादिशन् विप्र महद्गुणस्तथा ।।१ हिंदी अनुवाद :– सूतजी कहते हैं- शौनकजी! पाण्डवोंके महाप्रयाणके पश्चात् भगवान्के … Read more

Bhagwat puran pratham skandh chapter15(भागवत पुराण प्रथम स्कन्ध:पञ्चदशोऽध्यायः कृष्णविरहव्यथित पाण्डवोंका परीक्षित्‌को राज्य देकर स्वर्ग सिधारना

Bhagwat puran pratham skandh chapter15(भागवत पुराण प्रथम स्कन्ध:पञ्चदशोऽध्यायः कृष्णविरहव्यथित पाण्डवोंका परीक्षित्‌को राज्य देकर स्वर्ग सिधारना अथ पञ्चदशोऽध्यायः सूत उवाच संस्कृत श्लोक :- एवं कृष्णसखः कृष्णो भ्रात्रा राज्ञाऽऽविकल्पितः । नानाश‌ङ्कास्पदं रूपं कृष्णविश्लेषकर्शितः ।।१शोकेन शुष्यद्वदनहृत्सरोजो हतप्रहतप्र विभु विभुः तमेवानुध्यायन्नाशक्नोत्प्रतिभाषितुम् ।।२कृच्छ्रेण संस्तभ्य शुचः पाणिनाऽऽमृज्य नेत्रयोः । परोक्षेण समुन्नद्धप्रणयौत्कण्ठ्यकातरः ।।३ सख्यं मैत्रीं सौहृदं च सारथ्यादिषु संस्मरन् । नृपमग्रजमित्याह बाष्पगद्‌गदया … Read more

Bhagwat puran pratham skandh chapter14( भागवत पुराण प्रथम स्कन्ध:चतुर्दशोऽध्यायः अपशकुन देखकर महाराज युधिष्ठिरका शंका करना और अर्जुनका द्वारकासे लौटना!

Bhagwat puran pratham skandh chapter14( भागवत पुराण प्रथम स्कन्ध:चतुर्दशोऽध्यायः अपशकुन देखकर महाराज युधिष्ठिरका शंका करना और अर्जुनका द्वारकासे लौटना! अथ चतुर्दशोऽध्यायः संस्कृत श्लोक :- सूत उवाच सम्प्रस्थिते द्वारकायां जिष्णौ बन्धुदिदृक्षया । ज्ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम् ।।१ व्यतीताः कतिचिन्मासास्तदा नायात्ततोऽर्जुनः २ । ददर्श घोररूपाणि निमित्तानि कुरूद्वहः ।।२ कालस्य च गतिं रौद्रां विपर्यस्तर्तुधर्मिणः । पापीयसीं … Read more

Bhagwat puran pratham skandh(भागवत पुराण प्रथम स्कन्ध)

!!श्री गणेशाय नमः!! Sampurn Bhagwat puran in hindi: सम्पूर्ण भागवत पुराण आपको इस पोस्ट पर पढ़ने को मिलेगा नीचे दिए गए विषय शुचि के साथ- साथ सम्पूर्ण भागवत पुराण का लिंक भी दिया गया हैं जिसको सिर्फ टच  करने पर आपको पढ़ने को मिलेगा इससे आपको पढ़ने में आसान रहेगा इसलिए हमने इसे इस प्रकार … Read more

error: Content is protected !!