Bhagwat puran skandh 3 chapter 3(भागवत पुराण तृतीय स्कंध:तृतीयोऽध्यायः भगवान्के अन्य लीलाचरित्रोंका वर्णन

Bhagwat puran skandh 3 chapter 3 (भागवत पुराण तृतीय स्कंध:तृतीयोऽध्यायः भगवान्के अन्य लीलाचरित्रोंका वर्णन  अथ तृतीयोऽध्यायः भगवान्के अन्य लीलाचरित्रोंका वर्णन संस्कृत  श्लोक: – उद्धव उवाच ततः स आगत्य पुरं स्वपित्रो- श्चिकीर्षया शं बलदेवसंयुतः । निपात्य तुङ्गाद्रिपुयूथनाथं हतं व्यकर्षद् व्यसुमोजसोव्र्व्याम् ।।१ हिन्दी अनुवाद: – उद्धवजी कहते हैं- इसके बाद श्रीकृष्ण अपने माता-पिता देवकी-वसुदेवको सुख पहुँचानेकी इच्छासे … Read more

Bhagwat puran skandh 3 chapter 2( भागवत पुराण तृतीय स्कंध:द्वितीयोऽध्यायः उद्धवजीद्वारा भगवान्‌की बाललीलाओंका वर्णन

Bhagwat puran skandh 3 chapter 2 ( भागवत पुराण तृतीय स्कंध:द्वितीयोऽध्यायः उद्धवजीद्वारा भगवान्‌की बाललीलाओंका वर्णन अथ द्वितीयोऽध्यायः उद्धवजीद्वारा भगवान्‌की बाललीलाओंका वर्णन संस्कृत  श्लोक: – श्रीशुक उवाच इति भागवतः पृष्टः क्षत्त्रा वार्ता प्रियाश्रयाम् । प्रतिवक्तुं न चोत्सेह औत्कण्ठ्यात्स्मारितेश्वरः ।।१ यः पञ्चहायनो मात्रा प्रातराशाय याचितः । तन्नैच्छद्रचयन् यस्य सपर्या बाललीलया ।।२ स कथं सेवया तस्य कालेन जरसं … Read more

Bhagwat puran skandh 3 chapter 1( भागवत पुराण तृतीय स्कंध:प्रथमोऽध्यायः उद्धव और विदुरकी भेंट)

Bhagwat puran third skandh chapter 1( भागवत पुराण तृतीय स्कंध:प्रथमोऽध्यायः उद्धव और विदुरकी भेंट) ।। ॐ तत्सत् ।। ।। श्रीगणेशायः नमः ।। श्रीमद्भागवतमहापुराणम् तृतीय स्कन्धः अथ प्रथमोऽध्यायः उद्धव और विदुरकी भेंट संस्कृत श्लोक :- श्रीशुक उवाच एवमेतत्पुरा पृष्टो मैत्रेयो भगवान् किल । क्षत्त्रा वनं प्रविष्टेन त्यक्त्वा स्वगृहमृद्धिमत् ।।१ यद्वा अयं मन्त्रकृद्धो भगवानखिलेश्वरः । पौरवेन्द्रगृहं हित्वा … Read more

Bhagwat puran skandh 2 chapter10( भागवत पुराण द्वितीय स्कन्ध:दशमोऽध्यायः भागवतके दस लक्षण)

Bhagwat puran  skandh 2 chapter10( भागवत पुराण द्वितीय स्कन्ध:दशमोऽध्यायः भागवतके दस लक्षण) अथ दशमोऽध्यायः भागवतके दस लक्षण संस्कृत श्लोक: – श्रीशुक उवाच अत्र सर्गो विसर्गश्च स्थानं पोषणमूतयः । मन्वन्तरेशानुकथा निरोधो मुक्तिराश्रयः ।।१दशमस्य विशुद्ध्यर्थं नवानामिह लक्षणम् । वर्णयन्ति महात्मानः श्रुतेनार्थेन चाञ्जसा ।।२ भूतमात्रेन्द्रियधियां जन्म सर्ग उदाहृतः । ब्रह्मणो गुणवैषम्याद् विसर्गः पौरुषः स्मृतः ।।३स्थितिर्वैकुण्ठविजयः पोषणं तदनुग्रहः । … Read more

Bhagwat puran skandh 2 chapter 9( भागवत पुराण द्वितीय स्कन्ध:नवमोऽध्यायः ब्रह्माजीका भगवद्धामदर्शन और भगवान्‌के द्वारा उन्हें चतुःश्लोकी भागवतका उपदेश)

Bhagwat puran skandh 2 chapter 9( भागवत पुराण द्वितीय स्कन्ध:नवमोऽध्यायः ब्रह्माजीका भगवद्धामदर्शन और भगवान्‌के द्वारा उन्हें चतुःश्लोकी भागवतका उपदेश) अथ नवमोऽध्यायः ब्रह्माजीका भगवद्धामदर्शन और भगवान्‌के द्वारा उन्हें चतुःश्लोकी भागवतका उपदेश संस्कृत श्लोक: – श्रीशुक उवाच संस्कृत श्लोक-:आत्ममायामृते राजन् परस्यानुभवात्मनः । न घटेतार्थसम्बन्धः स्वप्नद्रष्टुरिवाञ्जसा ।।१ बहुरूप इवाभाति मायया बहुरूपया । रममाणो गुणेष्वस्या ममाहमिति मन्यते ।।२ हिन्दी … Read more

Bhagwat puran skandh 2 chapter8( भागवत पुराण द्वितीय स्कन्ध:अथाष्टमोऽध्यायः राजा परीक्षित्के विविध प्रश्न)

 Bhagwat puran skandh 2 chapter8( भागवत पुराण द्वितीय स्कन्ध:अथाष्टमोऽध्यायः राजा परीक्षित्के विविध प्रश्न) अथाष्टमोऽध्यायः राजा परीक्षित्के विविध प्रश्न राजोवाच संस्कृत श्लोक: – ब्रह्मणा चोदितो ब्रह्मन् गुणाख्यानेऽगुणस्य च । यस्मै यस्मै यथा प्राह नारदो देवदर्शनः ।।१एतद् वेदितुमिच्छामि तत्त्वं वेदविदां वर । हरेरद्भुतवीर्यस्य कथा लोकसुमङ्गलाः ३ ।।२कथयस्व महाभाग यथाहमखिलात्मनि । कृष्णे निवेश्य निःसङ्गं मनस्त्यक्ष्ये कलेवरम् ।।३ हिन्दी … Read more

Bhagwat puran skandh 2 chapter7( भागवत पुराण द्वितीय स्कन्ध:सप्तमोऽध्यायः भगवान्के लीलावतारोंकी कथा)

Bhagwat puran  skandh 2 chapter7( भागवत पुराण द्वितीय स्कन्ध:सप्तमोऽध्यायः भगवान्के लीलावतारोंकी कथा) अथ सप्तमोऽध्यायः भगवान्के लीलावतारोंकी कथा ब्रह्मोवाच संस्कृत श्लोक: – यत्रोद्यतः क्षितितलोद्धरणाय बिभ्रत् क्रौडीं तनुं सकलयज्ञमयीमनन्तः । अन्तर्महार्णव उपागतमादिदैत्यं तं दंष्ट्रयाद्रिमिव वज्रधरो ददार ।।१ हिन्दी अनुवाद: – ब्रह्माजी कहते हैं- अनन्तभगवान्ने प्रलयके जलमें डूबी हुई पृथ्वीका उद्धार करनेके लिये समस्त यज्ञमय वराहशरीर ग्रहण किया … Read more

Bhagwat puran skandh 2 chapter 6( भागवत पुराण द्वितीय स्कन्ध:षष्ठोऽध्यायः विराट्स्वरूपकी विभूतियोंका वर्णन)

Bhagwat puran skandh 2 chapter 6( भागवत पुराण द्वितीय स्कन्ध:षष्ठोऽध्यायः विराट्स्वरूपकी विभूतियोंका वर्णन) अथ षष्ठोऽध्यायः विराट्स्वरूपकी विभूतियोंका वर्णन ब्रह्मोवाच संस्कृत श्लोक :- वाचां वह्नेर्मुखं क्षेत्रं छन्दसां सप्त धातवः । हव्यकव्यामृतान्नानां जिह्वा सर्वरसस्य च ।।१सर्वासूनां च वायोश्च तन्नासे परमायने । अश्विनोरोषधीनां च घ्राणो मोदप्रमोदयोः ।।२रूपाणां तेजसां चक्षुर्दिवः सूर्यस्य चाक्षिणी । कर्णों दिशां च तीर्थानां श्रोत्रमाकाशशब्दयोः । … Read more

Bhagwat puran skandh 2 chapter 5(भागवत पुराण द्वितीय स्कन्ध:पञ्चमोऽध्यायःसृष्टि-वर्णन)

Bhagwat puran skandh 2 chapter 5(भागवत पुराण द्वितीय स्कन्ध:पञ्चमोऽध्यायःसृष्टि-वर्णन) अथ पञ्चमोऽध्यायः सृष्टि-वर्णन नारद उवाच संस्कृत श्लोक :- देवदेव नमस्तेऽस्तु भूतभावन पूर्वज । तद् विजानीहि यज्ज्ञानमात्मतत्त्वनिदर्शनम् ।।१यद्रूपं यदधिष्ठानं यतः सृष्टमिदं प्रभो । यत्संस्थं यत्परं यच्च तत्तत्त्वं वद तत्त्वतः ।।२सर्वं ह्येतद् भवान् वेद भूतभव्यभवत्प्रभुः । करामलकवद् विश्वं विज्ञानावसितं तव ।।३यद्विज्ञानो यदाधारो यत्परस्त्वं यदात्मकः । एकः सृजसि भूतानि … Read more

Bhagwat puran skandh 2 chapter 4(भागवत पुराण द्वितीय स्कन्ध:चतुर्थोऽध्यायः राजाका सृष्टिविषयक प्रश्न और शुकदेवजीका कथारम्भ)

Bhagwat puran skandh 2 chapter 4(भागवत पुराण द्वितीय स्कन्ध:चतुर्थोऽध्यायः राजाका सृष्टिविषयक प्रश्न और शुकदेवजीका कथारम्भ) अथ चतुर्थोऽध्यायः राजाका सृष्टिविषयक प्रश्न और शुकदेवजीका कथारम्भ! सूत उवाच संस्कृत श्लोक: – वैयासकेरिति वचस्तत्त्वनिश्चयमात्मनः । उपधार्य मतिं कृष्णे औत्तरेयः सतीं व्यधात् ।।१आत्मजायासुतागारपशुद्रविणबन्धुषु । राज्ये चाविकले नित्यं विरूढां ममतां जहौ ।।२पप्रच्छ चेममेवार्थं यन्मां पृच्छथ सत्तमाः । कृष्णानुभावश्रवणे श्रद्दधानो महामनाः ।।३संस्थां … Read more

error: Content is protected !!