Bhagwat puran skandh 3 chapter 3(भागवत पुराण तृतीय स्कंध:तृतीयोऽध्यायः भगवान्के अन्य लीलाचरित्रोंका वर्णन
Bhagwat puran skandh 3 chapter 3 (भागवत पुराण तृतीय स्कंध:तृतीयोऽध्यायः भगवान्के अन्य लीलाचरित्रोंका वर्णन अथ तृतीयोऽध्यायः भगवान्के अन्य लीलाचरित्रोंका वर्णन संस्कृत श्लोक: – उद्धव उवाच ततः स आगत्य पुरं स्वपित्रो- श्चिकीर्षया शं बलदेवसंयुतः । निपात्य तुङ्गाद्रिपुयूथनाथं हतं व्यकर्षद् व्यसुमोजसोव्र्व्याम् ।।१ हिन्दी अनुवाद: – उद्धवजी कहते हैं- इसके बाद श्रीकृष्ण अपने माता-पिता देवकी-वसुदेवको सुख पहुँचानेकी इच्छासे … Read more